________________
२५८ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३४
atr प्रतिषेधात् " स्वरादेः ० " ४|१|४ इति द्वितीयांशस्य जेरेव द्वित्वे उब्जिजिषति । " भावाकर्त्री : " [ ५|३|१८] घञि उद्गादित्वाद् गत्वे अभ्युद्गः समुद्गः । आधारे " 17 व्यञ्जनात्० ५।३।१३२ इति घञि न्युब्जितः शेते अस्मिन्निति न्युब्जो रोग:, “ भुजन्युब्जं ० " ४|१|१२० इति निपातनादत्र न गत्वम् । उब्जती, उब्जन्ती स्त्री कुले वा । ओज इति " उपेर्ज च " ( उ० ९५९ ) इति असि उषेः ।।
44
46
३५ सृजत् विसर्गे । सृजति । जिक्यात्मनेपदेषु असर्जि मालां धार्मिकः सृज्यते धार्मिकः । कर्मकर्तरि सृज्यते माला स्वयमेव, थवि " सृजिदृशि० 'अ: सृजिदृशो० " ४|४|१११ इति स्वरात्परो इति जस्य षः, स्रष्टा । अस्राक्षीत् सृष्टः । सृजती सृजन्ती स्त्री कुले वा । उणादौ " स्यन्दिसृजिभ्यां सिन्धरजौ च " ( उ० ७१७ ) इति उः, रज्जुः ।।
सृजः श्राहे० " ३|४|८४ इति मालां धार्मिकः स्रक्ष्यते मालां असर्जि माला स्वयमेव । ससर्ज । ष्ठ, सप्तर्जिथ । अनुस्वारेच्चान्नेट्,
४|४|७८ इति
66
46
अः,
19 यजसृज० २।१।८७
"
66
66
रुजार्थस्य ० " २|२| १३ इति वा कर्मणः कर्मत्वे चौरस्य रुजति रोग:, चौरं रुजति रोगः | । ओदिच्चात् " सूयत्याद्यो० " ४/२/७० इति
' ३६ रुजत् भङ्ग ' । " शेषे " २२८१ इति षष्ठयां रोज । अनुस्वारेच्चान्नेटू, रोक्ता क्तयोस्तस्य नत्वे " तादेशोऽषि " २।१।६१ इति नस्य असिद्धत्वेन घुटि “चज : ० " २|१|८६ इति गे रुग्ण, रुग्णवान् । कूलादुदुजो० ५।१।१२२ इति खशि कूलमुद्द्रुजः समुद्रः । विवपि ' गतिकारकस्य ० " ३ २८५ इति नेः दीर्घे नीरुकू इत्येके । 44 पदरुज ० " ५।३।१६ इति कर्तरि घञि रोगः । भिदाद्यङि रुजा । उणादौ " रुक्मग्रीष्म० " ( उ० ३४६ ) इति मकि निपातनात् रुकमम् ||
44
""
64
4
३७ भुजोंत् कौटिल्ये ' । भुजति, निभुजति, बुभोज । अनुस्वारेच्चान्ने, भोक्ता । ओदिचात् " मुत्याद्यो० " ४|२|७० इति तयोस्तस्य नत्वे भुग्नः, भुग्नवान् । ५/१/५४ इति के भुजः । नाम्युपान्त्य ० इति ध्यणि भोग्यम् ।
46
"
46
ऋ० " ५।१।१७
C
46
'स्थादिभ्यः ५।३।८२ इति भावे के भुजः कौटिल्यम् । भुजेन गच्छति भुजगः । करणाधारे " व्यञ्जना " ५।३।१३२ इति घञि भोगः सर्पकाय: ३ | ३ | ४७
"
यः । भुजंपू पालनाभ्यवहारयोः इति आत्मनेपदे भुङ्क्ते ॥
[६।१५ ],
भुनक्ति, "
जो
१. शेषषष्ठयां इति मु० ॥
"