________________
२५६ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० २६
कत्वाभावे अर्यः । बाहुलकात् कर्तरि करणे वा “क्रुत्संपदा०" ५।३।११४ इति क्विपि ऋक् । अर्चिः इति तु " रुचि० " ( उ० ९८७) इति इसि अर्चेः ।।
२७ ओवरचौत् छेदने' । दन्त्योपान्त्योऽयम् । “ सस्य शषौ” ११३६१ इति शे " ग्रहवश्व०" ४।१।८४ इति रवृति वृश्चति । वज्रश्च । संयोगान्तत्वाद् " इन्ध्यसंयोगात" ४।३।२१ इति कित्त्वाभावान रवृत् , वव्रश्चतुः, वनश्चुः । औदित्वाद् वेट् , “ संयोगस्यादौ० " २।११८८ इति शस्य लुकि “ यजसृज०" २।१।८७ इति चस्य षत्वे व्रष्टा । पक्षे व्रश्चिता । वेटत्वात् क्तयोर्नेट् , "मयत्याद्यो०" ४।२७० इति तस्य नत्वे "क्तादेशोषि" २२११६१ इति नस्याऽसिद्धत्वेन सस्य लुकि चस्य कत्वे च वृषणः, वृषणवान् । 'अषि' इति वचनात् षत्वे कर्तव्ये नत्वं सिद्धमेव इति धुडभावाद् " यजसृज०" २११८७ इति न पत्वम् । कित्व "जुत्रश्च० " ४।४।४१ इति इटि "क्त्वा" ४।३।२९ इति किवाभावान वृद् , प्रश्चित्वा । क्विपि मूलवृट् । उणादौ " पापुलि." ( उ० ४१) इति किति इके वृश्चिकः । ऋजिरिषि०" (उ० ५६७) इति किति से वृक्षः ॥
अथ छान्ताः षट् प्रछंवर्जाः सेटश्च ॥ २८ ऋछत् इन्द्रियप्रलयमूर्तिभावयोः' । इन्द्रियाणां प्रलये मोहे मूर्तिभावे च । गतावप्यन्ये । " स्वरेभ्यः" १।३।३० इति छस्य द्वित्वे ऋच्छति । " समो गमृच्छि० " ३३३८४ इति आत्मनेपदे समृच्छते । “ गुरुनाम्यादे०" ३१४८ इत्यत्र ऋछो वर्जनाद् आमभावे " स्कृच्छ्तो०" ४३।८ इति गुणे "अनातो." ४।१।६९ इति पूर्वस्य आत्वे ने च आनई, आनछेतुः, आनच्र्छः । ऋच्छिता, क्रिच्छितः, ऋचिच्छिषति ।।
'२९ विछत् गतौ' । " स्वरेभ्यः" ११३।३० इति छस्य द्वित्वे "अशवि ते वा" ३।४।४ इति वा आये विच्छायति, विच्छति, विच्छिता, विच्छायिता । शतरि “ अवर्णादश्नो०" २।१।११५ इति वा अन्तादेशे विच्छती, विच्छन्ती स्त्री कुले वा । द्रमिलास्तु शे नित्यमायं तुदादिपाठवला'चायव्यवायेऽपि पक्षेऽन्ताभावमिच्छन्ति विच्छायन्ती, विच्छायती; यथा जुगुप्सते इति सना व्यवधानेऽपि आत्मनेपदम् । विच्छो नङ्ग [ ५।३।८६ ], विश्नः । विछण भासार्थः, विच्छयति ॥
१. वाय् इति मु०॥