________________
२५२ ]
आचार्य श्रीहेमचन्द्रविरचिते [ धा० १७
" वाऽऽक्रोशदैन्ये " ४।२।७५ क्षीताऽऽयुः, क्षिणाऽऽयुः, जाल्मः । क्षितकः क्षीणकः तपस्वी । यपि क्षेः क्षी [४।३।८९ ] प्रक्षीय, उपक्षीय । “क्षय्य-जय्यौ शक्तौ" ४।३।९० इति ये निपातनादयि क्षेतुं शक्यं क्षय्यम् ; शक्तेरन्यत्र क्षेयम् । “जीणदृ-क्षि०" ५।२।७२ इति इनि क्षयशीलः क्षयी । स्त्रियां क्तौ क्षितिः । भिदायङि क्षिया । आधारे " पुन्नाम्नि" ५।३.१३० इति घे क्षयः गृहम् । उणादौ " अतिरि०" ( उ० ३३८ ) इति मे क्षेमम् । “ हुयामा०" (उ० ४५१) इति त्रे क्षेत्रम् । किं क्षये [ १११० ], क्षयति । क्षिपशु हिंसायाम् [८१३४ ], क्षिणाति ॥
अथोदन्तः सेट् च ॥ '१८ पुत् प्रेरणे' । “पः सो० " २२३९८ इति से सुवति । पोपदेशत्वाद् " नाम्यन्तस्था० " २।३।१५ इति पत्वे सुषाव, सुषुवतुः । “उपसर्गात् सुग्०" २॥३॥३९ इति पत्वे आभषुवति, अव्यवायेऽपि अभ्यषुवत् । सविता । किति " उवर्णात् " ४।४।५८ इति ने , सूतः, सूतवान् , सूत्वा । सनि “ ग्रहगुहश्च० " ४ ४।५९ इति नेट् , “णिस्तोरेवा०२३॥३७ इति नियमात् षत्वाभावे सुसूपति । " प्रात्सूजोरिन् " ५।२।७१ प्रसवशीलः प्रसवी । पूडौक प्राणिगर्भविमोचने [२२४९], सूते । पूडौच प्राणिप्रसवे [३।९९], सूयते ॥
__ अथ ऋदन्तोऽनिट् च ॥ — १९ मृत् प्राणत्यागे' । “ मृयतेरद्यतन्याशिषि च" ३।३।४२ इति आत्मनेपदे "रिः शक्या०" ४।३।११० इति रौ " धातोरिव!” २२११५० इति इयि म्रियते । " ऋवर्णात्" ४।३।३६ इति सिजाशिपोरात्मनेपदे कित्त्वाद् गुणाभावे अमृत, मृषीष्ट; शिदादेन्यत्र " शेषात्०" ३।३।१०० इति परस्मैपदे ममार, मम्रतुः । " हनृतः०" ४४४९ इति इटि मरिष्यति । सनि मुमूर्षति । अनुस्वारेन्वान्नेट , मर्ता, मृतः । अचि अमरः । अभिमरः तीक्ष्णः । णके मारकः । पनि मारः । उणादौ " अदुपान्त्य० " ( उ० १४ ) इति अः, सरूपे च द्वे रूपे पूर्वस्य चाऽन्ते अः, मरमरः अनुकरणशब्दोऽयम् । " दृकन० " ( उ० २७) इति अके मरकः । “जुपदशवृमृभ्यो द्वेश्चादौ" ( उ० ४७ ) इति ईके ममरीकः अग्निः । “भमन्यनि० " ( उ० ५८) इति ऊके मरूकः निर्दन्तेभ: । " मृत्र