________________
१७ ] धातुपारायणे तुदादयः (५)
[ २५१ कृच्छ्रम् । “ नदीवल्ल०" ( उ० ६९८) इति अरौ कर्तरिः । कृतैप वेष्टने [ ६।१८ ], कृणत्ति ॥
___ अथ दान्तः ॥ “१२ खिदंत् परिघाते' । परितापे इत्यन्ये । मुचादित्वान्ने खिन्दति । 'चिखेद । अनुस्वारेवान्नेट् , खेत्ता, खिन्नः । भिदायकि खिदा । खिदिच् दैन्ये [ ३।११६ ], खिद्यते । खिदिप दैन्ये [ ६।२४ ], खिन्ते ॥
अथ शान्तः ॥ १३ पिशत् अवयवे' । मुचादित्वान्ने पिंशति । पिपेश, पेशिता । उणादौ " पिशेराचक् " ( उ० ११६) पिशाचः; प्रज्ञायणि पैशाचः । “शिपिशि०" ( उ० २१२) इति किति इते पिशितम् । " पिशिमिथि० " (उ० २९० ) इति किति उने पिशुनः । “मृदिकन्दि०" (उ० ४६५) इति अले पेशलः । " किलिपिलि." (उ० ६०८) इति औ पेशिः मांसलेशः ॥ . वृत् मुचादिः । मुचादिः तुदाद्यन्तर्गणोऽष्टकः संपूर्णः ॥
अथ प्रकृतवर्णक्रमेण इदन्ताश्चत्वारोऽनिटश्च १४ रि १५ पित् गतौ'। रियति, रिराय । “योऽनेकस्वरस्य " २।११५६ इति यत्वस्य बहिरङ्गत्वेन अन्तरङ्गे “भ्वादेन मिनो०" २०११६३ इति दीर्घे कर्तव्ये असिद्धत्वात् दीर्घाभावे रिर्यतुः । अनुस्वारेन्वान्नेट , रेता, स्तिः ॥
__१५ पित् ' । पियति, पिपाय । अनुस्वारेन्वान्नेट , पेता, पितः । उणादौ "घुयुहि०" (उ० २४) इति के दीर्घ च पीकः उपस्थः, पिक इति तु “पापुलि०" ( उ० ४१ ). इति किति इके पिवतेः ।।
• १६ धित् धारणे' । धियति, दिधाय, दियतुः । अनुस्वारेन्वान्नेट् , घेता, धितः ॥
१७ क्षित् निवासगत्योः । क्षियति, चिक्षाय । “योऽनेकस्वरस्य" २।११५६ इति याऽपवादे “संयोगात् " २१५२ इति इयि चिक्षियतुः, चिक्षियुः । अनुस्वारेच्चान्नेट' क्षेता, क्षितः ग्रामः, क्षितमनेन । कर्मभावाभ्यामन्यत्र “क्षेः क्षी चा०" ४।२।७४ इति क्तयोस्तस्य नत्वं क्षेः क्षीः च, क्षीणः, क्षीणवान् ।
१. मु० नास्ति ॥