________________
७ ] धातुपारायणे तुदादयः (५) की, आकृष्टः । तौ कृष्टिः । उणादौ " कृषेर्गुणवृद्धी च वा” ( उ० ३१) इति अके कर्षक: कृषकः, परशुः, कार्पकः, कृषकः कुटुम्बी। “ पापुलि०" ( उ० ४१ ) इति किति इके कृषिकः पामरः । “घुवीह्वा०" (उ० १८३) इति किति णे कृष्णः । " नाम्युपान्त्य०" ( उ० ६०९) इति किद् इः, कृषिः । “कृपचमि०" (उ० ८२९) इति ऊः, कर्पूः नदी । कृषं विलेखने [ ११५०६ ], कर्षति ।।
अथ मुचादयोऽष्टौ । तत्राद्याः पञ्चाऽनिट उभयपदिनश्च, त्रयः परस्मैपदिनः खिदिवर्जाः सेटश्च । तत्र चान्तौ
___ ६ मुच्छंती मोक्षणे' । " मुचादि. " ४।४।९९ इति स्वरात्परे नेऽन्ते मुञ्चते, मुश्चति । मुमुचे, मुमोच । लुदित्वादङि अमुचत् । आत्मनेपदे तु “धुड्इस्वाद् " ४।३।७० इति सिचो लुकि अमुक्त । अनुस्वारेवाभेट , मोक्ता, मुक्तः । " अव्याप्यस्य." ४।१।१९ इति सनि वा मोकि द्वित्वाभावे च " एकधातो." ३।४।८६ इति क्यस्य "भूषार्थ. " ३।४।९३ इति प्रतिषेधे मोक्षते वत्सः स्वयमेव; पक्षे मुमुक्षते । घत्रि निर्मोकः । उणादौ " मावावदि." ( उ० ५६४) इति से मोक्षः । " नाम्युपान्त्य० " ( उ० ६०९) इति किदो मुचिः, न मुश्चति, न न मुञ्चति वा नमुचिः; नखादित्वात् साधुः । मूत्रम् इति तु "सूमूखनि०" ( उ० ४४९) इति किति टि मवतेः ॥
७ पिचीत् क्षरणे' । “षः सो." २।३।९८ इति से “ मुचादि०" ४।४।९९ इति ने सिञ्चते, सिञ्चति । पोपदेशत्वात् " नाम्यन्तस्था०" २।३।१५ इति षत्वे सिषिचे, सिषेच । सोपसर्गस्य " स्थासेनि०" २॥३॥४० इति आदेरपि सस्य पत्वे अभिषिञ्चति, अव्यवायेऽपि अभ्यपिञ्चत् , द्वित्वेऽपि अभिषिषेच, अभिपिषिक्षति; सोपसर्गात् सिञ्चतेः णौ अभ्यषीषिचत् । ण्यन्तस्य उपसर्गयोगे पूर्वस्य न पत्वम् , अभ्यसीषिचत् । “ हालिप्सिचः" ३४६२ इति अङि असिचत् । " वाऽऽत्मने" ३२४६३ असिचत, असिक्त । " णिस्तोरेवा० " २३।३७ इति नियमात् षत्वाभावे सिसिक्षति । यङि " सिचो यङि" २।३।६० इति निषेधे सेसिच्यते, अभिसेसिच्यते । अनुस्वारेच्चान्नेट, सेक्ता, सिक्तः । “ नीदाबू० " ५।२१८८ इति करणे त्रटि सेक्त्रम् । सिंह इति तु हिंसेः सिम् च" (उ० ५८८) इति हे हिंसेः ॥