________________
तुदादयः (५)
अथ तुदादयस्तितो वर्णक्रमेण प्रदर्श्यन्ते । तत्र प्रसिद्धधनुशेघेनाऽऽदौ—
"
44
66
इति शे तस्य शिदवित् " ऽन्यत्र " शेषात् " ३ | ३|१००
' १ तुदत् व्यथने ' । तित्त्वं तुदादित्वज्ञापनार्थ सर्वत्र ज्ञेयम् । ईदित्वात् ईगित: ३|३|९५ इति फलवत्कर्तरि आत्मनेपदे तुदादेः शः 99 ३।४।८१ ४ | ३ | २० इति ङिखाद् गुणाभावे तुदते । फलवतोइति परस्मैपदे तुदति, तुतुदे, तुतोद । अनुस्वारेच्चानेटू, तोता, तुन्नः । नाम्युपान्त्य ० ५ | १|५४ इति के तुदः । " बहुविधु० " ५।१।१२४ इति खशि बहुन्तुदः, विधुन्तुदः, अरुन्तुदः, तिलन्तुदः । शतरि अवर्णादनो० २।२।११५ इति वान्तादेशे तुदती तुदन्ती स्त्री कुले वा । अजाते: ० " ५ | १ | १५४ इति णिनि शृङ्खलतोदी |
66
19
19
46
"
नीदावू० ધારા૮૮
66
इति करणे टितोत्रम् । करणे घञि प्रतोदः । उणादौ ' तुदिमिदि० " ( उ० १२४) इति छे तुच्छः । " नाम्युपान्त्य ० ( उ० ६०९) इति कि इः, “तुदीवर्मत्या ० " ६।३।२१८ इति सूत्रनिर्देशाद् दीर्घे " इतोऽकूत्यर्थात् " २।४।३२ इति ङयां तूदी नाम ग्रामः । तुदादिविषि० " ( उ० ५ ) इति कि अः, तुदः । ' नीनूरमि० " ( उ० २२७ ) इति किति थे तुत्थम् । ( उ० २७३ ) इति किति अने तुदनः ||
66
16
66
"
' तुदादिवृजि
"
64
2
अथ जान्तोऽनिट् च ॥
6
,
66
"
99
२ अजीत पाके ' । ग्रहवश्व ० ४|१|८४ इति वृति " सस्य शषौ" १।३।६१ इति शे " तृतीयस्तृतीय० १।३।४९ इति शस्य जे भृञ्जते, भृजति । अशिति " भृञ्जो भर्ज़ " ४|४|६ इति वा भर्जसंयोगान्तत्वाद् " इन्ध्य संयोगा० " ४।३।२१ इति किवाभावाद् वृदभावे बभर्जे; पक्षे बभ्रजे; बभर्ज, बभ्रञ्ज । अनु
64
19 इवृध०
४|४|४७ इति सनि वेटि
बिभर्जिषति;
स्वारेवाने, भ्रष्टा, भट, भृष्टः भृष्टवान् । विभ्रजिपति विभ्रक्षति । भर्जादेशे पक्षे इति षत्वे भिक्षेति । " ऋवर्ण० " ५।१।१७ इति ४|१|११७ इति गत्वे " तृतीयस्तृतीय० १।३।४९ इति सस्य दत्वे भ्रद्यः । भः । कर्मणोऽणि " 29 'नाम्न्युत्तर ० ३ |२| १०७ इति उदादेशे उदभ्रञ्जः । भीमादित्वादपादाने क्तौ भृज्यतेऽस्याः भृष्टिः । उणादौ “
यजसृज० २१११८७ ध्यणि केsनिट० "
99
सुधूभू० ( उ० २७४ )
66
66
ܕܪ