SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २४६ ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० २९ शस्य द्वित्वे अशिशिषते । “ अटयति" ३४।१० इति यङि अशाश्यते । वेट्वात् क्तयोर्नेट् , अष्टः, अष्टवान् । उणादौ " कुवापा०" ( उ० १ ) इति उणि आशुः व्रीहिः । “ इध्यशि०" ( उ० ७७) इति तककि अष्टका पितृदैवत्यं कर्म । [" अशेर्डित् " ( उ० ८७ ) इति ] अशेर्डिति खे खं नमः । "अशो रश्वादो" ( उ० २७० ) इति अने रशना । शुपूर्वस्य अशुपूर्वस्य वा “ श्वसुरकुकुन्दुर० " (उ० ४२६) इति उरे निपातनात् श्वसुरः । स्त्रियां " नारीसखी." २२४७६ इति निपातनाद् अङि श्वश्रः । “मीज्यजि०" (उ० ४३९) इति सरे अक्षरम् । "अश्नोरीच्चादेः" ( उ० ४४२) इति वरटि ईश्वरी । “पप्यशोभ्यां तन्" (उ० ९०३) अष्टौ । " लटिखटि." ( उ० ५०५) इति वे अश्वः । " मावावदी" (उ० ५६४ ) इति से अक्षः । " अशोरश्वादिः" ( उ० ६२२) इति णिदिः, राशिः । “सदिवृति० " ( उ० ६८०) इति अनौ अशनिः । “ अशोरथादिः " ( उ० ६८८) इति मौ रश्मिः । “तविङ्कि" ( उ० ६९२) इति रौ अधिः । “षिप्लुपि०" ( उ० ७०७) इति सिकि. अक्षि । "अशेर्यश्वादिः" ( उ० ९५८) इति असि यशः । अशा भोजने [ ८५१ ], अश्नाति ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे टिस्वादिगणः अनुविकरणः संपूर्णः ।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy