SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४४ ] अथ पान्तौ ॥ 4 २२ आप्लृट् व्याप्तौ ' । आप्नोति आप । लृदिच्वादङ आपत् । अनुस्वात्वाने आता । गत्यर्था ० " ५।१।११ इति वा 66 कर्तरि के प्राप्तो धर्मम्; पक्षे कर्मणि प्राप्तो धर्मोऽनेन भावे प्राप्तमनेन । ४|१|१६ इति ईपि द्वित्वाभावे च ईप्सति । यपि " वाऽऽप्नोः " " आचार्य श्री हेमचन्द्र विरचिते [ धा० २२ " सनि ज्ञप्यापो० ४।३।८७ इति 44 ( उ० २३८ ) इति दे अब्दः । णेर्वा अयि प्रापय्य, प्राप्य । " व्याप्ये क्तेन: " २२/९९ इति कर्मणि सप्तम्यां समाप्तमनेन श्रुतमिति " इष्टादेः " ७|१|१६८ इनि समाप्ती श्रुते । तौ प्राप्तिः । उणादौ आप तृभ्रम्मि० " ( उ० ६११ ) इति औ अपादेशे च अपि । ( उ० ७७६ ) इति तुनि अप्तुः कालः । " आपोsपू च " आलौ अपालुः वायुः । " आपोऽपू च 44 66 ( उ० ८२३ ) इति ( उ० ८६१ ) इति तृः, अप्ता यज्ञः । 46 आप: क्विपू हूस्वश्व ( उ० ९३१ ) इति क्विपि आपो जलम् । अम्भ इति " तु " अमेभदौ चान्तौ " ( उ० ९६२ ) इति अमे: असि || 64 9 " आपs च 12 ' २३ तृपट् प्रीणने ' | क्षुम्नादित्वाण्णत्वाभावे तृप्नोति, ततर्प, तर्पिता, तृषितः । पौच प्रीतौ [ ३।४६ ], तृप्यति, तृप्तः ॥ अथ भान्तः सेट् च ॥ 6 66 64 " २४ दम्भू दम्भे' | दम्नोति ददम्भ | दग्भः स्वरस्य एत्वे, नलुकि द्वित्वाभावे च देभतुः । 'थे वा दम्भ | दम्भिता । सनि “ " "" ४।१।२८ इति ४|१|२९ देभिथ, इवृध० ४४४७ इति वेटि दिदम्भिपतिः पक्षे 46 ' दम्भोधिप् धीप् " ४|१|१८ न च द्विः, धिप्सति, धीप्सति । ऊदिचात् किंत्व वेट्, दब्ध्वा दम्भित्वा वेदत्वात् तयोर्नेट् दब्धः, दब्धवान् । क्विपि पदान्ते 66 गडदचादे० " २।१।७७ इति आदेश्वतुर्थे विधपू, विधबू । उणादौ " ऋज्यजि" ० ( उ० ३८८ ) इति किति रेदः ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy