________________
२४४ ]
अथ पान्तौ ॥
4
२२ आप्लृट् व्याप्तौ ' । आप्नोति आप । लृदिच्वादङ आपत् । अनुस्वात्वाने आता । गत्यर्था ० " ५।१।११ इति वा
66
कर्तरि के प्राप्तो
धर्मम्; पक्षे कर्मणि प्राप्तो धर्मोऽनेन भावे प्राप्तमनेन । ४|१|१६ इति ईपि द्वित्वाभावे च ईप्सति । यपि " वाऽऽप्नोः "
"
आचार्य श्री हेमचन्द्र विरचिते [ धा० २२
"
सनि ज्ञप्यापो०
४।३।८७ इति
44
( उ० २३८ )
इति दे अब्दः ।
णेर्वा अयि प्रापय्य, प्राप्य । " व्याप्ये क्तेन: " २२/९९ इति कर्मणि सप्तम्यां समाप्तमनेन श्रुतमिति " इष्टादेः " ७|१|१६८ इनि समाप्ती श्रुते । तौ प्राप्तिः । उणादौ आप तृभ्रम्मि० " ( उ० ६११ ) इति औ अपादेशे च अपि । ( उ० ७७६ ) इति तुनि अप्तुः कालः । " आपोsपू च " आलौ अपालुः वायुः । " आपोऽपू च
44
66
( उ० ८२३ ) इति
( उ० ८६१ ) इति तृः, अप्ता यज्ञः ।
46
आप: क्विपू हूस्वश्व ( उ० ९३१ ) इति क्विपि आपो जलम् । अम्भ इति
"
तु
" अमेभदौ चान्तौ " ( उ० ९६२ ) इति अमे: असि ||
64
9
"
आपs च
12
' २३ तृपट् प्रीणने ' | क्षुम्नादित्वाण्णत्वाभावे तृप्नोति, ततर्प, तर्पिता, तृषितः । पौच प्रीतौ [ ३।४६ ], तृप्यति, तृप्तः ॥
अथ भान्तः सेट् च ॥
6
66
64
"
२४ दम्भू दम्भे' | दम्नोति ददम्भ | दग्भः स्वरस्य एत्वे, नलुकि द्वित्वाभावे च देभतुः । 'थे वा दम्भ | दम्भिता । सनि “
"
""
४।१।२८ इति
४|१|२९ देभिथ, इवृध० ४४४७ इति वेटि दिदम्भिपतिः पक्षे
46
' दम्भोधिप् धीप् " ४|१|१८ न च द्विः, धिप्सति, धीप्सति । ऊदिचात् किंत्व
वेट्, दब्ध्वा दम्भित्वा वेदत्वात् तयोर्नेट् दब्धः, दब्धवान् । क्विपि पदान्ते
66
गडदचादे० " २।१।७७ इति आदेश्वतुर्थे विधपू, विधबू । उणादौ " ऋज्यजि" ० ( उ० ३८८ ) इति किति रेदः ॥