________________
१२ ] धातुपारायणे स्वादयः (१)
[२४१
अथ परस्मेपदिषु इदन्तोऽनिट् च ॥ १० हिट् गतिवृद्भगोः' । “शेषात्० " ३।३।१०० इति परस्मैपदे हिनोति । " अदुरुपसर्गा० " २।३७७ इति णत्वे प्रहिणोति । " अड़े हि." ४।१।३४ इति हो घे प्रजिघाय, सनि निधीषति । यडि जेधीयते, हे तु घाऽभावे प्राजीहयत् । अनुस्वारेवानेट , हेता, प्रहितः । ' सातिहेति०" ५।३।९४ इति क्तौ निपातनाद् हेतिः । अचि अलि वा हयः । गौगदित्वाद् यां हयी अश्वा । उणादौ "घुयुहि०" ( उ० २४ ) इति किति के हीकः पक्षी । “क्षुहिभ्यां वा" ( उ० ३४१ ) इति वा किति मे हिमम् , हेमम् । मनि हेम । " कृसिकम्मि०" (उ० ७७३ ) इति तुनि हेतुः ।।
अथोदन्तावनिटौ च ॥ ___ '११ श्रृंट् श्रवणे' । गतौ इत्यन्ये । "श्रौतिकवु० " ४।२।१०८ इति शः, शृणोति । " समोगमृच्छि०" ३३८४ इन्यात्मनेपदे संशृणुते, कर्मणि तु सति परस्मैपदे संशृणोति हितम् । शुश्राव । “ स्क्रसृष० " ४।४।८१ इत्यत्र श्रोवर्जनाद् इड मावे शुश्रीथ । सनि " श्रुधोऽनाङ०" ३३७१ इत्यात्मनेपदे शुश्रूषते धर्मम् , आमतेस्तु परस्मैपदे आशुश्रूषति, प्रतिशुश्रूषति । "प्रत्याङः श्रुवा" २।२।५६ इति चतुर्थ्या मैत्राय प्रतिशृणोति, मैत्राय आशृणोति । अनुस्वारेवान्नट् , श्रोता, श्रुतः, श्रुतवान् । णो सनि " श्रु-सु-द्र०" ४।१६१ इति पूर्वस्य उतः वेत्वे शिश्रावयिषति, शुश्रावयिषति । उ " असमानलोपे०" ४३११६३ इति सन्वभावे अशिश्रवत् , अशुश्रवत् । “ ग्रहादिभ्यो " ५।१।५३ इति णिनि श्रावी । गणनिपातनाद् हुस्वे श्रवी इत्येके । " श्रुसद० " ५।२।१ इति भूतमात्रे वा परोक्षा शुश्राव, पक्षे अश्रौषीत् , अशणोत् । “ तत्र वसु०" ५।२।२ इति क्वसौ शुश्रुवान् । विपूर्वात् “ क्षुश्री. " ५।३।७१ इति पनि विश्रामः । “वादिभ्यः" ५।३।९२ इति क्तौ श्रयतेऽनया इति श्रुतिः । करणे अनटि श्रवणं कर्णः । उणादौ " तकश " ( उ० १८७) इति अणे श्रवणः अश्वत्थः कर्णश्च । " हुयामा० " ( उ० ४५१ ) इति त्रे श्रोत्रम् । “कावावी" ( उ० ६३४) इति णौ श्रोणिः । “ अस्" ( उ० ९५२ ) इति असि श्रवः. विश्रवाः ॥
'१२ दुदुंट उपतापे' । दुनोति, दुदाव । अनुस्वारेच्चान्नेट् , दोता । "दुगो० " ४।२।७७ इति क्तयोस्तस्य नत्वे ऊत्वे च दनः, नवान् ।