________________
२३८ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १
सूपः । “ अर्तीरि०” (उ० ३३८) इति मे सोमः । “ऋज्यजि०" (उ० ३८८) इति किति रे सुरः, सुरा । सुं प्रसवैश्वर्ययोः [ ११७ ], सवति । धुंक् प्रसवैश्वर्ययोः [ २।२० ], सौति । टित्त्वं स्वादित्वज्ञापनार्थ सर्वत्र ज्ञेयम् ॥
अथेदन्ताश्चत्वारोऽनिटश्च ॥ '२ पिंगुट बन्धने' । " षः सो०" २।३।९८ इति से सिनुते, सिनोति । पोपदेशत्वाद् " नाम्यन्तस्था० " २।३।१५ इति षत्वे सिष्ये, सिपाय । अनुस्वारेस्वान्नेट् , सेता । " सेासे." ४ २०७३ इति क्तयोस्तस्य नत्वे सिनो ग्रासः स्वयमेव । " प्रसितोत्सुका० " २२२१४९ इति आधारे वा तृतीयायां केशैः प्रसितः, केशेषु प्रसितः । परि-नि-विपूर्वस्य "सयसितस्य " २३४७ इति पत्वे परिषितः, निषितः, विषितः; अचि परिषयः, निषयः, विषयः । णके सायकः । “दाधेसि०" ५।२।३६ इति रौ सयनशीलः सेरुः । " नीदाव० " ५।२।८८ इति त्रटि सेत्रम् । उणादौ " सुसि०" ( उ० २०३) इति किति ते वा दीर्घ च सीता सस्यम् , सितः शुक्लः । “सेर्वा” (उ० २६२) इति किति ने सिनः कायः; कित्त्वाभावे सेना । " चिजि०" (उ० ३९२) इति रे दीर्धे च सीरं हलम् । "ऋज्यजि." (उ० ३८८ ) इति किति रे सीरा । “ कृसिकम्मि०" ( उ० ७७३ ) इति तुनि सेतुः ॥
'३ शिंग्ट् निशाने ' । निशानं तनूकरणम् । शिनुते, शिनोति । शिश्ये, शिशाय । अनुस्वारेवान्नेट , शेता, शितः ॥
'४ डुमिंगट प्रक्षेपणे' । मिनुते, मिनोति, प्रमिनोति । मिम्ये, मिमाय । अनुस्वारेवान्नेट , मित: । यबङिति " मिग्मीगो०" ४।२।८ इति आत्वे निमाय, प्रमाता; खलचलि तु न आत्वम् , दुर्मयः, मयः, प्रमयः । सनि “मिमीमा०" ४।१।२० इति स्वरस्य इत्वं द्वित्वाभावश्च, प्रमित्सते, प्रमित्सति । विश्वात् त्रिमकि मानेन निर्वृत्तं मित्रिमम् । उणादौ " मिग: खलश्चैच्च" ( उ० ४९७) मेखला; चात् कले मेकलः ऋषिः । " मिवहि० " ( उ० ७२६) इति वा णिद् उः, मायुः पित्तम् ; बाहुलाकाद् न आत्वम् , मयुः किन्नरः ॥
'५ चिंगद चयने' । चिनुते, चिनोति । " नेडमादा०" २१३७९ इति नेणत्वे प्रणिचिनुते । सन्परोक्षयोः "चेः किर्वा " ४।१।३६ इति वा किन्वे चिकीपति, चिचीपति; चिक्ये, चिच्ये । अनुस्वारेचाभेट , चेता, चितः, आचितम् ।