________________
१३९ ] धातुपारायणे दिवादयः (३)
[ २३५
46
शक्तो वा घटः कर्तुं चैत्रेण । सनि “ 1 रभलभ० ४।१।२१ इति स्वरस्य इत्वे द्विवाभावे च शिक्षते, शिक्षति | " शकित कि० " ५।११२९ इति ये शक्यम् । अचि शकः । वनि शक्वा; 46 11 णस्वरा० २|४|४ इति ङयां नो रत्वे च शक्वरी । it शक्तिः । बाहुलकात् पनि शक्यते 'अनेन भोक्तुम् शाकम् । शकधृष० ५४/९० इति तुमि शक्यते भोक्तुम् । उणादौ " दिव्यवि० " ( उ० १४२ ) इति अटे शकटम् । कुशकुश खेरोटः ( उ० १६० ) शकोट : " शकेरुन्त : " ( उ० २२३ ) शकुन्तः । उने शकुनः । भीवृधि० ( उ० ३८७ ) ( उ० ४०३ ) इति अरे करिशकर: हस्तिमल्लः । इति ले शक्तः मधुरवाकू | | मृदिकन्दि० " शकेरुन्तिः " ( उ० ६६६ ) शकुन्तिः ।
44
"
बाहुः |
" यम्यजि० " ( उ० २८८ ) इति इति रे शक्रः । जठर- क्रकर०
66
19
66
""
66
""
44
( उ० ४६५ ) इति
46
46
66
।
'कृपिशकिभ्यामटि: " ( उ० ६३० ) शकटिः शक ऋतु " ( उ० ८९१ ) शकृत् । अनीदयं मर्षणे श्यविकरणः, अर्थान्तरे तु श्रनुविकरणः स्वादिपठित एव इत्येके, शक्यति मृष्यते इत्यर्थः । पुष्यादित्वाद् अङि अशक्त् । मर्पणादन्यत्र स्नौ शक्नोति, लुदिच्वादङ अशकत् । अन्ये तु शक विभाषितो मर्षणे इति पठन्ति व्याचक्षते च मर्पणे शक्नोतेः परस्मैपदं श्ये विकल्प्यते । अङि टौ च शक्यते, शक्यति, अशकीत्, अशकत्, शक्ता, शकिता; अन्यत्र शक्नोति, अशकत्, शक्ता ॥ अथ चान्तः सेट् च ॥
99
ܕܪ
99
शामाश्या० ( उ० ४६२ )
अले
शक्तम् ।
शकेरुनि: " ( उ० ६८४ ) शकुनिः ।
4
44
' १३८ शुचगेच पूतिभावे ' । पूतिभावः क्लेदः । गिच्चात् “ ईगितः ३|३|९५ इति फलवत्कर्तरि आत्मनेपदे शुच्यते । शुच्यति । ऋदिच्छ्रवि० ३ | ४|६५ इति वा अङि अशुचत्, अशोचीत्, अशोचिष्ट । शोचिता । ऐदिच्छात् तयोर्नेट् शुक्तः, शुक्तवान् । शुच शोके [ ११९९ ], शोचति ॥
"
अथ जान्तोऽनि च ॥
"
"
' १३९ रींच् रागे ' । रज्यते, रज्यति । ररखे, ररक्ष । अनुस्वारेच्चान्नेट्, रङ्का, रङ्कः । युजभुज० " ५।२।५० इति घिनणि " अकटूघिनोश्च ० " ४२/५० इति नलुकि रागी । घञि “ भावा० " ५।३।१८ इति नलुकि रागः | आधारे घञि रङ्गः । रीं रागे [ ११८९६ ], रजते, रजति ॥
१. अनेन इति भो० इति मु० ॥