SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २३४ ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० १३२'१३२ चूरैचि दाहे' । चूर्यते । चुचूरे । चूरिता । ऐदिचात् क्तयोर्नेट् , चूर्णः, चूणवान् । उणादौ " कावावी० " ( उ० ३६४ ) इति णौ चूर्णिः वृत्तिः ॥ अथ शान्ताश्चत्वारो लिशिंच् वर्जाः सेटश्च ॥ - १३३ क्लिशिच उपतापे'। क्लिश्यते । 'परार्थे क्लिश्यतः सतः' [ ] इति तु लक्ष्यम् । चिक्लिशे । क्लेशिता । " पूक्लिशिम्यः० " ४।४।४५ इति क्तवत्वासु वेट, क्लिष्टः, क्लिशितः; क्लिष्टवान् , क्लिशितवान् , क्लिष्ट्वा । "क्षुधक्लिश० " ४।३।३१ इति किरवे क्लिशित्वा । “निन्दहिंस." ५।२।६८ इति णके क्लेशकः । उणादौ " क्लिशः के च" (उ० ५३०) इति शे केशः । कीनाश इति तु " कनेरीश्चातः " ( उ० ५३४ ) इति आशे कनतेः । किशोर इत्यपि "कोरचोर०" ( उ० ४३४ ) इति निपातनाद् ओरे कुशेः । क्लिशौर विबाधने [ ८1५० ], क्लिश्नाति ॥ '१३४ लिशिंच अल्पत्वे ' । लिश्यते । लिलिशे । अनुस्वारेचान्नेट् , लेष्टा, लिष्टः । “ नान्युपान्त्य० " ५।१।५४ इति के लिशः । घजि लेशः । लिशंत् गतौ [ ५।१०३ ], लिशति ॥ १३५ काशिच दीप्तौ । काश्यते । चकाशे । काशिता । काशितः । णौ " उपान्त्यस्या०" ४।२।३५ इति हवे अचीकशत् । ऋदिदयमित्येके. तन्मते हुस्वाभावे अचकाशत् । अचि “ नामिनः काशे" ३।२।८७ इति दीर्धे नीकाशः, प्रतीकाशः । संकाशः । घनि अवकाशः, काश: । उणादौ " वनिकणि" ( उ० १६२ ) इति ठे काष्ठम् । काशृङ् दीप्तौ [ ११८३० ], काशते || १३६ वाशिच शब्दे' । वाश्यते, ववाशे काकः । वाशिता, वाशितम् । जौ अवीवशत् । ऋदिदयमित्येके, तेषां ह स्वाभावे अववाशत् । “क्तेट:०" ५।३।१०६ इति अः, वाशा । " नाम्नि पुंसि च" ५।३।१२१ इति णके वाशिका । णौ नन्द्याधने वाशनः । उणादौ “वाश्यसि०" (उ० ४२३ ) इति उरे वाशुरः ।। अथोभयपदिषु कान्तोऽनिट् च ॥ '१३७ शकींच मर्षणे' । मर्षणं क्षमा । "ईगितः" ३३९५ इति फलवकर्तरि आत्मनेपदे शक्यते । फलवतोऽन्यत्र “शेषात्०" ३।३।१०० इति परस्मैपदे शक्यति । शशाक, अशक्त, अशाक्षीत् । अनुस्वारेबानेट , शक्ता, शक्तुम् , शक्तः, शक्तवान् । “ शकः कर्मणि" ४४७३ इति कर्मणि क्ते वा नेट , शकितः,
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy