________________
१३१ ] धातुपारायणे दिषादयः (३)
[२३३ पतिष्यते; पक्षे ऐश्वर्येऽपि मादित्वात् पतति, लदित्वात् अपरतत् , पतिष्यति ऐश्वर्यादन्यत्र पतति अपप्तत् इत्याद्येव भवति ॥
अथ रान्ता अष्टौ सेटश्च ॥ '१२५ पूरैचि आप्यायने' । आप्यायनं वृद्धिः । पूर्यते । पुपूरे । " दीपजन० " ३।४।६७ इति कर्तरि वा मिचि अपूरि, अपूरिष्ट । पूरिता । एदिचात् क्तयोर्नेट् , पूर्णः, पूर्णवान् । " णो दान्तशान्त० " ४४७४ इति क्ते वा निपातनात् , पूर्णः, पूरितः । “इडितः०" ५।।४४ इति अने पूरणशीलः पूरणः । "चर्मोदगत्" ५।४।५६ इति गमि चर्मपूरं ददाति, उदरपूरं भुङ्क्ते । " पृष्टिमाने ऊलुक् चास्य वा" ५।४।५७ गोष्पदपूरं वृष्टो मेघः, गोष्पदप्रम् । " ऊर्द्धवात् पूः शुषः" ५।४।७० ऊर्ध्वपूरं पूर्णः ।।
__ १२६ घूरङ १२७ जूरैचि जरायाम् ' । जरा वयोहानिः । घूर्यते । जुघरे । घरिता । ऐदिचात् क्तयोर्नेट् , “रदाद० " ४।२।६९ इति क्तयोस्तस्य नत्वे घूर्णः, घूर्णवान् ॥ - १२७ जूरैचि' । यते । जूरिता । ऐदिचात् क्तयोर्नेट् , जूर्णः, जूणवान् ।।
• १२८ धेरैङ् १२९ गूरैचि गतौ' । धर्यते, गूर्यते । दुधूरे, जुगूरे । धूरिता, गूरिता । ऐदित्वात् क्तयोर्नेट , धूर्णः, धूर्णवान् । गूर्णः, गूर्णवान् । "क्रुत्संपदा०" ५।३।११४ इति विपि धूर्यते इति धूः । उणादौ “ मुदिगूरिभ्यां टिद्गजो चान्तौ " ( उ० ४०४ ) इति अरे गूर्जरः ॥
१३० शूरैचि स्तम्भे' । तालव्यादिः । शूर्यते । 'शुशरेरिशर: ' शरैः [ ] । शरिता । ऐदिचात् क्तयोर्नेट् , शूर्णः, शूर्णवान् । “ नाम्युपान्त्य" ५।१।५४ इति के शूरः ॥
— १३१ तूरैचि त्वरायाम् ' । गतित्वरायमित्यन्ये । तूर्यते । तुतूरे । तूरिता । ऐदित्वात् क्तयोर्नेट , तूर्णः, तूर्णवान् । ध्यणि तूर्यम् । “ नाम्युपान्त्य० " ५।११५४ इति के तूरम् । “ इङित:०" ५।२।४४ इति अने तूरणशीलः तूरणः । उणादौ "कावावी." ( उ० ६३४) इति णौ तूर्णिः त्वरा । घूरादयो हिंसायां च,
घूरादयः पडपि हिंसायां चकारात् यथायथमुक्तेषु जरादिषु । तानि एव उदाहरणानि ॥ .. १. अस्मिन् सूत्रे (५४५६) वा णम् भवति ॥
३०