SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २३२ ] आचार्य श्री हेमचन्द्रविरचिते [ धा० १२२ "1 66 । स्थाति० " ( उ० १०९ ) इति इति टे नो लुकि च जटा । 66 66 ऋशिजनि० " आत्वे जाया, जठरम् । ( उ० २७ ) इति अके जनकः नमितनि० " ( उ० १३९ ) जनिपणि० " ( उ० १४० ) इति टे दीर्घे च जाण्टः पक्षी । ( उ० ३६१ ) इति किति ये " ये नवा " ४|२२६२ इति वा जन्यं रणः । 46 " जठरक्रकर० ( उ० ४०३ ) इति अरे निपातनाद् " पदिपठि ( उ० ६०७ ) इति इ: जनिः उत्पादः । कुवापाजि० ( उ० १ ) इति उगि जानु, [ सूत्रे ] जानि इति निर्देशाद् वृद्धिः । मनिजनिभ्यां धतौ च " ( उ० ७२१ ) इति उ:, जतु । कृसि ० " उ० ७७३ ) इति तुनि जन्तुः । हृषिपुषि० ( उ० ७९७ ) इति णौ इन्नु, जनइन्नुः पिता । " यजिशुन्धि ० " ( उ० ८०१ ) इति युः, जन्युः जन्म प्राणी च । “जनिहनि ०" ( उ० ८०९ ) इति रौ ताऽऽदेशे च जत्रुः वक्षोंऽससन्धिः । कमिनिभ्यां ब्रूः ( उ० ८४७ ) जम्बूः । मन् " ( उ० ९११ ) हात मनि जन्म । " रुद्यर्ति ०" ( उ० ९९७ ) इति उसि जनुः, जनुषी, जन्म || 46 66 66 37 44 66 अथ पान्तौ ॥ 46 दकन ० EFE घे जघा । 66 66 , ܕܕ 46 " भ्राजभास० '१२३ दीपैचि दीप्त' । दीप्यते । कर्तर्यद्यतन्यास्ते " दीपजन० " ३ | ४ | ६७ इति वा जिचि तलुकि च अदीपि, अदीपिष्ट । दिदीपे । पौ डे ४।२।३६ इति वा उपान्त्यस्वे अदीदिपत् अदिदीपत् । दीपिता । ऐदिचात् क्तयोर्नेट् दीप्तः, दीप्तवान् । ५/१/५४ इति के दीपः, प्रदीपः । स्म्यजस० ५।२।७९ इति रे दीपनशीलः दीप्रः । " इङितो ० " ५।२।४४ sa अने न पिय० " ५।२।४५ इति निषिद्धे " 66 नाम्युपान्त्य० , 66 64 ' वृनि दीपिता । क्तौ दीप्तिः ॥ ' १२४ पिंच ऐश्वर्ये वा । तपं धूप संतापे इत्यस्य ऐश्वर्येऽर्थे दिवादिस्वात्मनेपदं च वा विधीयते; तप्यते, तेपे । अनुस्वारेच्चाभेटू, तप्ता तप्तः; पक्षे ऐश्वर्येऽपि स्वादित्वात् प्रतपति, प्रताप । नन्द्याद्यने प्रतपनः । " द्विषन्तप० " ५|१|१०८ इति खे निपातनात् परन्तपः । एके तु ' तर्पिचू ऐश्वर्ये ' इति धात्वन्तरं दिवादिमाहुः । अन्ये तु स्वादेरेव ऐश्वर्ये संतापे च श्याऽऽत्मनेपदे वा इच्छन्ति । द्रमिलास्तु तपो:' विपर्ययेण पतिंच ऐश्वर्ये वा इति पेठुः । भ्वादेरेव पत्ल गतौ इत्यस्य ऐश्वर्ये पक्षे दिवादित्वमात्मनेपदित्वं च समुदितं भवतीत्यर्थः, पत्यते, अपतिष्ट, १. पतो: इति मु० | नैरुक्ताः पत्यते इत्यैश्वर्यकर्मसु पठन्ति । ( निघण्टु २।२१ ) aft. a. ft. 200) il
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy