________________
२२८ ]
आचार्यश्रीमचन्द्र विरचिते [धा० ११३
अथ तान्तः सेट् च ॥
66
29
११३ वृतूचि वरणे ' । वृत्यते । ववृते । वर्तिता । ऊदिवात् क्वि बेटू वृत्वा, वर्तित्वा । वेदस्वात् क्तयोर्नेट्, वृत्तः, वृत्तवान् । वृतूङ् वर्तने [ ११९५५ ], इति अस्यैव वरणे दिवादित्वं विधीयते, तेन वरणे द्युतादित्वाद् द्युद्भ्योऽद्यतन्याम् ० ३|३|४४ " वृद्भ्यः स्यसनोः " ३।३।४५ इति वा आत्मनेपदं नास्ति, अवर्तिष्ट, वर्तिष्यते, अवर्तिष्यत, विवर्तिषते । वरणादन्यत्र तु अवृतत् वर्त्स्यति, अवर्त्स्यत् इत्यपि भवति । अन्ये तु वा वृतूचि वरणे इत्यधीयते वर दिवादित्वं वा प्रतिपन्नाः, तन्मते वरणेऽपि पक्षे शवि वर्तते, द्युद्भ्यो०
,
""
64
“ शेषात् परस्मै " ३ | ३ | १००
इति वा
,
३ | ३ | ४४ इति अन्यां वाऽऽत्मनेपदे अवर्तिष्ट, पक्षे इति परस्मैपदे द्युताद्यङि अवृतत् 64 वृद्भ्यः स्यसनोः " ३ | ३ | ४५ आत्मनेपदे वर्तिष्यते, " शेषात् परस्मै " ३।३ | १०० इति परस्मैपदे ४|४|५५ इति इडभावे वत्स्र्त्स्यति, सनि विवर्तिषते; पक्षे " प्राग्वत् परस्मैपदे विवृत्सति । केचित्तु वा शब्दादिरनेकस्वरोऽयं धातुरित्याहुः, ' ततो वावृत्यमाना सा' [ भट्टीकाव्य, ४।२८ ] ॥
66
"
64
"
"
अथदान्तास्त्रयोऽनिटश्च ॥
66
' ११४ पदिच् गतौ ' । गतिः यानं ज्ञानं च । पद्यते । २३७९ इति णत्वे प्रणिपद्यते । प्रपेदे । " ञिच ते पदस्तलुकु उदपादि भैक्षम् । अनुस्वारेच्या नेट, पत्ता, संपन्नः । याङ ४|११५० इति पूर्वस्य नीः, आपनीपद्यते सनि रभलभ० ४|१|२१ इति स्वरस्य इति द्वित्वाभावे च प्रपित्सते । लषपत ० ५।२।४१ इति उकणि उपपादशीलः उपपादुकः । 44 भूषाक्रोधा० " ५|२| ४२ इति अने पदनो धर्मस्य ।
46
27
।
66
"""
"
46
पदरुज ० ५।३।१६ इति कर्तरि पनि पादः
। समज० ५।३।९९ इति क्यपि निपद्या । वर्षादयः क्लीवे " ५।३।२९ इति अलि पदम् । " क्रुत्संपदा० "
46
44
विशपतपद ० " ५।४।८१ इति णमि
"
• जातेः संपदा च
५।३।११४ इति क्विपि संपद् प्रतिपद् । गेहानुप्रपादमास्ते, गेहूं गेहम् अनुप्रपादम् । ७२१३१ इति साति सर्व शास्त्रमग्निसात् संपद्यते । उणादौ " अतरी० " ( उ० ३३८ ) इति मे पद्मम् । "भिवृधि० ( उ० ३८७ ) इति रे ( उ० ७०६ ) इति वौ निपातनात् पदविः ङयां
"
“छविच्छिवि०”
प्लुज्ञा०
न वृद्भ्यः
च
पद्रः ग्रामः
पदवी मार्गः ।
३।३।७४ इति
वानृत्यते ।
11
"6
17
नेर्जूमादा० '
३|४|६६ वञ्चस्रंस ० "
"
46
"