________________
११८ ] धातुपारायणे दिवादयः (३)
[२२९ (उ० ६४४ ) इति तो पत्तिः । “कसिपदि०" ( उ० ८३५ ) इति णिद् ऊः, पादः, कपि पादुका । पदणि गतौ [ ९३३६६ ], अदन्तः उपपदयते ॥
'११५ विदिच सत्तायाम् ' । सत्ता भावः । विद्यते । विविदे । अनुस्वारेवान्नेट , वेत्ता, वित्तः । " किंकिलास्त्यर्थयोर्भविष्यन्ती" ५।४।१६ अस्ति नाम विद्यते नाम तत्र भवान्परदारान् प्रकरिष्यते नावकल्पयामि न श्रद्दधे । “शकघृष०" ५।४।९० इति तुमि विद्यते भोक्तुम् । विदक ज्ञाने [ २२४१ ] वेत्ति, विदितः । विलती लामे [५८ , विन्दते, विन्दति, वित्तः । वित्तं धनं प्रतीतं च । विदिप विचारणे [ ६।२५]. विन्ते, “ ऋही." ४।२।७६ इति वा क्तयोस्तस्य नत्वे वित्तम् , विनम् । यदाह
. 'वेत्तेविदितं विन्तेविन्न वित्तं च विद्यतेविनम् । वित्तं धने प्रतीते च विन्दतेविन्त्रमन्यत्र' ॥ विदिण् चेतनाख्याननिवासेषु [ ९।२४२ ], वेदयते ॥
११६ खिदिच दैन्ये ' । विद्यते । चिखिदे । अनुस्वारेच्चान्नेट , खेता, खिमः । खिदंत परिघाते [ ५।१२ ], खिन्दति । खिदिपू दैन्ये [ ६।२४ ],खिन्ते ।।
अथ धान्तास्त्रयोऽनिटश्च ॥ '११७ युधिंच संप्रहारे' । संग्रहारः हननम् । युध्यते । युयुधे । अनुस्वा. रेवान्नेट् , योद्धा, युद्धः । णौ फलवकर्तरि " ईगित: " ३।३।९५ इति आत्मने. पदापवादे "चल्याहारा०" ३।३।१०८ इति परस्मैपदे योधयति काष्ठं चैत्रः । " नाम्युपान्त्य." ५।११५४ इति के युधः । “सहराज." ५।१।१६७ इति क्वनिपि सहयुद्धवान् , सहयुद्धवा, राजयुद्भवा । “ स्थादिभ्यः०" ५।३।८२ इति के आयुध्यन्ते अनेन आयुधम् । “ शासूयुधि० " ५।३।१४१ इति खलपवादे अने दुर्योधनः, सुयोधनः । आधारेऽनटि आयोधनम् ॥
११८ अनो रुधिच कामे' । काम इच्छा । अनुपूर्वी रुधि: कामे दिवादिः । अनुरुध्यते । अनुरुरुधे । अनुस्वारेवान्नेट् , अनुरोद्धा, अनुरुद्धः । " समनुव्य ०" ५।२।६३ इति घिनणि अनुरोधशीलः अनुरोधी । कामादन्यत्र रुधादित्वात् " रुधां०" ३।४।८२ इति श्ने अनुरुद्धे, अनुरुणद्धि । णौ रोधयति ॥
१. तुलना, महाभाष्य ८।२।५८, काशिका ८२।५६ ॥