________________
२२६ ]
आचार्यश्री हेमचन्द्रविरचिते [ धा० १०६strar | अयमपि विहायसां गतौ इत्यन्ये । डी विहायसां गतौ | ११५८८ ], यते । तयोरिटि “ न डी० " ४।३।२७ इति कित्त्वाभावाद् गुणे डयितः, sonar | भ्वादेरिवे श्यार्थं सूत्यादित्वार्थं च पाठः इत्येके, तन्मते डयतेरपि डीन, डीनवान् ॥
"
' १०७ बीच वरणे ' । त्रीयते । " योऽनेकस्वरस्य " २|१|५६ इति यापवादे " संयोगात् " २/१/५२ इति इवि वित्रिये । अनुस्वारेच्चाभेट घेता । " सूत्यादि० " ४/२/७० इति क्तयोस्तस्य नत्वे व्रीणः, त्रीणवान् । बींशू वरणे [ <143], ftofa 11
वृत् स्वादिः । सूयत्यादिः दिवाद्यन्तर्गणो नवकः वर्तितः, संपूर्ण, इत्यर्थः ॥ अदन्तास्त्रयोऽनिश्च ॥
' १०८ पींच पाने ' । चैत्रो जलं पीयते, विध्ये | अनुस्वारेवान्नेट्, पेता, पीतः । आपीयन्त । उणादौ " पीपूड़े। हूस्वश्व " ( उ० १२५ ) इति छे पिछम् । " गुलुञ्छपिलिपिञ्छ० " ( उ० १२६ ) इति छे निपातनात् विञ्छम् । “पीविशि ० " ( उ० १६३ ) इति किति ठे पीठम् । " पीङः कित् " ( उ० ८२१ ) इति लौ पीलुः गजवृक्षौ ॥
मितम् । क्ये " ईञ्जने० "
मांडूच माने इत्यपि कश्विदधीते, मायते, ४ ३ ९७ इति ईत्वे मीयते । " ने मादा २१३७९ इति णत्वे प्रणिमायते, farares न ईत्वम् । माकू माने [ २।१५ ], माति । माकू मानशब्दयोः [ २२७९ ], मिमीते ॥
"
' १०९ ईच गतौ ' । ईयते, प्रतीयते । 66 गुरुनाम्यादे० ३|४|४८ इति परोक्षाया आमि आयांचक्रे । व्यपदेशिवद्भावेन गुरुनाम्यादित्वमामं नेच्छन्त्येके, तन्मते आमभावे ईये, ईयाते, ईयिरे । अनुस्वारेच्चान्नेटू, एता, एतुम् ।
66
य एच्चा० " ५।१।२८ इति ये उपेयम् । अलि प्रत्ययः ।।
ܕܪ
29
4
66
""
११० प्रीं प्रीतौ ' । प्रीयते । संयोगात् २।११५२ इति इयि पिप्रिये । अनुस्वारेचान्ने, प्रेता, प्रीतः । णौ “ नामिनो० " ४|३|५१ इति वृद्धौ प्राययति । 'नाम्युपान्त्य० ५ | १|५४ इति के प्रियः । प्रींगूशू तृप्तिकान्त्योः [ ८/३ ], प्रीणीते, प्रीणाति । प्रीगुणू तर्पणे [ ९१३७८ ], “ युजादे० " ३|४|१८
"
46
इति वा णिचि धू श्रीगो० " ४२११८ इति नेऽन्ते प्रीणयति, पक्षे प्रयते, प्रयति ॥