________________
१०६ ] धातुपारायणे दिवादयः (३)
[ २२५ '१०३ मींडच हिंसायाम् ' । मीयते, मिम्ये, अनुस्वारेवान्नेट , ङित्त्वात् च "मिग्मीगो." ४।२।८ इति न आत्वम् , मेता, मेतुम् । अस्याऽपि आत्वमित्येके, माता, मातुम् । सनि “मिमीमा०" ४।१।२० इति स्वरस्य इति द्वित्वाभावे च मित्सते । " सूयत्यादि०" ४।२।७० इति क्तयोस्तस्य नत्वे मीनः, मीनवान् । उणादौ " जीणशी०" ( उ० २६१) इति किति ने मीनः । “ मीज्यजि०" (उ० ४३९) इति सरे मेसरः वर्णविशेषः । “चिनीपीम्यशिभ्यो सः" (उ० ८०६) मेरुः । मींग्श हिंसायाम् [ ८१५] मीनीते, मीनाति ॥
१०४ सेंच स्रवणे' । रीयते । रिये । अनुस्वारेवान्नेट , रेता, रेतम् । " सूयत्यादि०" ४।२।७० इति क्तयोस्तस्य नत्वे रीणः, रीणवान् । णौ "अतिरी०" ४।२।२१ इति पौ " पुस्पौ" ४।३।३ इति गुणे रेपयति । विचि रेः । मतौ स्त्रियां रेवती । उणादौ " रीशीभ्यां फः" ( उ० ३१४) रेफः । " अजिस्था०" ( उ० ७६८) इति णौ रेणुः । “सुरीभ्यां तस्" (उ० ९७८) रेतः । “रीवृभ्यां पसू" (उ० ९८१) रेपः पापम् । रीश गतिरेषणयोः [ ८११८ ], रिणाति ॥
१०५ लींच् श्लेषणे'। लीयते । विलिल्ये । अनुस्वारेवानेट् , यवङिति " लीलिनोर्वा " ४।२।९ इति वा आत्वे विलाता, विलेता, विलास्यते, विलेष्यते । यपि विलाय, विलीय । ' अखलचलि' [४।२।८] इत्यनुवृत्तेः खलि दुर्लयः । अचि निलयः । अलि प्रलयः । णौ " लियो नोऽन्तः स्नेहद्रवे" ४।२।१५ इति ने घृतं विलीनयति । 'लियः' इति इकारप्रश्लेषात् आत्वे नान्ताभावे "लो लः" ४।२।१६ इति वा ले घृतं विलालयति, पक्षे " अतिरी०" ४।२।२१ इति पौ विलापयति । लीङ्लीनोऽर्चा" ३३९० इत्यात्मनेपदे आत्वे च जटाभिः आलापयते; श्येनः वर्तिकाम् अपलापयते, मायावी लोकम् उल्लापयते । “ तन्व्यधी० " ५।११६४ इति. णे विलायः । “सूयत्यादि." ४।२।७० इति क्तयोस्तस्य नत्वे लीनः, लीनवान् । लींश् श्लेषणे [ ८।१९ ], लिनाति, लेष्यति । लीण् द्रवीकरणे [ ९।३७६ ], " युजादेर्नवा" ३।४।१८ इति वा णिचि विलाययति, विलयति ॥
• १०६ डीच् गतौ' । डीयते । डिड्ये । डयिता । “ डीयश्व्यै० " ४।४।६१ इति क्तयोनेंट , " सूयत्यादि." ४।२।७० इति क्तयोस्तस्य नत्वे डीनः,
२८