________________
२२४ ]
आचार्य श्रीहेमचन्द्रविरचिते [ धा० ९८
वृत् पुषादिः । पुषादिः दिवाद्यन्तर्गणो वर्तितः संपूर्ण इत्यर्थः ॥ अथाऽऽत्मनेपदिषु सूत्यादिर्नवकः क्तयोस्तस्य नत्वार्थं प्रदर्श्यते । तत्र लाघवार्थमादौ दन्तौ सेटौ च ॥
, 66
44
"
17
"
"
४/२/७०
,
• ९९ षूङौच प्राणिप्रसवे 1 षः सो० ” २।३।९८ इति सत्वे "इडित ०" ३।३।२२ इत्यात्मनेपदे सूयते । षोपदेशत्वाद्, नाम्यन्तस्था० २।३।१५ इति पत्वे सुषुवे । औदिच्याद् वेट् सोता, सविता किति वर्णात् ४|४|५८ इति ने सूत्वा । " सूयत्याद्यो० इति तयोस्तस्य नत्वे सून:, सूनवान् ; प्रसूनम् - कुसुमम् । अत एवाऽयं प्राणिप्रसवे इत्यन्ये । सनि “ ग्रहगुहश्च ० " ४|४|५९ इति नेट, " णिस्तोरेवा० " २|३|३७ इति नियमात् पत्वाभावे सुभूषते । “ युवणं ० " ५।३।२८ इति अलि प्रसवः । पूङौकू प्राणिगर्भविमोचने [ २।४९ ], सूते । पूत् प्रेरणे [ ५/१८ ], सुवति ॥
46
' १०० दूच परितापे ' । परितापः खेदः । दूयते । दुदुवे | दविता | कति " उर्णात् " ४|४|५८ इति नेट्, दूस्वा 1 " सूयत्याद्यो० " ४२७० इति योस्तस्य नत्वे दूनः दूनवान् । उणादौ " शीरी० " ( उ० २०१ ) इति किति दूतः ॥
अदन्ताः सप्त डीङोऽन्येऽनिटश्च ॥
46
दीपू दीङ: क्ङिति स्वरे " ४ ३ ९३ ४२६ इति वा आवे दिदासते, इति सनः कित्त्वादत्र न गुणः ।
66
' १०१ दींच क्षये ' । दीयते । उपदिदीये, उपदिदीयाते । दीङः सनि० " दिदीसते । 'नामिनोऽनिट् ४ | ३ | ३३ “ यब क्ङिति ४ २७ इति आवे उपदाय | दारूपस्य बहिरङगत्वाद् दासंज्ञाया अभावे “
17
"
""
इश्व स्थादः ४ | ३ | ४१ इति न इत्वम् उपादास्त दाता । अकिङद्विषये व आत्वे " तन्व्यधी ० " ५।१।६४ इति णे दायः । घञि उपदायः । “ सूयत्याद्यो० " ४|२|७० इति तयोस्तस्य नत्वे दीनः, दीनवान्, अनुस्वारेच्चादत्र नेटू । उणादौ " जीणशीदी ० " ( उ० २६१ ) इति किति ने दीनः ||
' १०२ धींच अनादरे ' । धीयते । दिध्ये । अनुस्वारेवान्ने, घेता, धेतुम् । “ सूयत्याद्यो ० " ४/२/७० इति तयोस्तस्य नत्वे धीनः धीनवान् । आधारार्थोऽयमित्यन्ये । " शेषो भुवं धीयते " [ ] ॥