________________
७८ ] धातुपारायणे दिवादयः (३)
[ २१७
"
७२ रुषच् शेषे ' । रुष्यति, रुरोष । पुष्याद्यङि अरुपत् । तादौ " सहलुभ० " ४|४|४६ इति वेटि रोष्टा, रोषिता । क्तयो: “ श्वसजप० ४|४|७५ इति वेटि रुष्टः, रुषितः । शील्या दित्वात् सत्यत्र क्तः, रुष्टवान्, रुषितवान् । "भूषाक्रोधा० " ५|२|४२ इति अने रोशणशीलः रोपण: । क्रुत्संपदा० " ५।३।११४ इति विवपि रुट् । रुष हिंसायाम् [ १।५१४ ], रोषति ।
6
,
"
७३ प्युष ७४ प्युस ७५ पुसच् विभागे ' । प्युष्यति । पुप्योष । पुष्याafs अध्युषत् । योषिता, प्युषितः । " वौं व्यञ्जनादेः० ४।३।२५ इति क्वो वा किच्वे युषित्वा, प्योषित्वा ॥
अथ सान्तास्त्रयोदश सेटश्च ॥
,
| प्स्यति । पुष्योस । पुष्पाद्यङि अप्युसत् । प्योसिता,
७४ प्युम
प्युसित: । प्युसित्वा, प्योसित्वा ॥
4
,
७५ पुमच् । पुस्यति, पुपोस । पुष्याद्यङि अपुसत् । पोसिता, पुसितः । पुसित्वा, पोसित्वा । उणादौ " शीरी० " ( उ० २०१ ) इति किति ते पुस्तं लेप्यादिकर्म, स्वार्थे के पुस्तकम् ॥
,
' ७६ क्सि प्रेरणे ' । विस्यति, विवेस । पुष्याद्यङि अविसत् । वेसिता । नाम्युपान्त्य० " ५।१।५४ इति के विसम् । उणादौ " शीरी ० (उ० २०१) इति किति ते विस्तं परिमाणम् ॥
""
46
6
७७ कुसच् श्लेषे ' । कुस्यति । चुकोस । पुष्याद्यङि अकुसत् । कोसिता, कुसितः । उणादौ “ क्रुशिपिशि० " ( उ० २१२ ) इति किति इ कुसित:ऋषिः । तस्य भार्या “ पूतक्रतु० २|४|६० इति ङयाम् ऐदन्तादेशे च कुसिउटिकुल्य लि० ( उ० ३५१ ) इति कुमे कुसुमम् ॥
99
"
तायी ।
66
4
66
46
17
२|३|८० इति वा नेर्णत्वे
66
७८ असूच क्षेपणे ' । अस्यति । उपसर्गादस्य ० " ३३।२५ इति वा आत्मनेपदे निरस्यति, निरस्यते । अकखाद्य० प्रण्यस्यते, प्रन्यस्यते, प्रण्यस्यति, प्रन्यस्यति । अस्यादे० " ४|१|६८ इति पूर्वस्य आत्वे आस आसतुः । पुष्याद्यङि श्वयत्य ० ४|३|१०३ इति अस्थादेशे आस्थत् । आत्मनेपदे तु " शास्त्यमुवक्ति० " उदास्ताम् । असिता, असितुम् । ऊदिचात्
46
99
३|४|६० इति अङि उदास्थित, किव वेटू, अस्त्वा, असित्वा ।
૨૮