________________
६७ ] धातुपारायणे अदादय: ( ३ )
वृशितः ।
"
, ६३ वृशच् वरणे
44
44
[ २१५
| वृश्यति । वर्श । पुष्याद्यङि अवृशत् । वर्शिता । ५/१/५४ इति के वृशः । घञि वर्शः ॥
"
नाम्युपान्त्य ०
6
६४ कृशच् तनुत्वे' । कृश्यति । चकर्श । पुष्याद्यङि अकृशत् । कर्शिता ।
"
46
'नाम्युपान्त्य ० ५/१/५४ इति के कृश: ।
अनुपसर्गाः क्षीब० " ४१२८० इति कयोर्निपातनात् कृशः, कुशवान्, परिकृशः परिकृशवान् । सोपसर्गस्य तु प्रकृशितः 'ऋत्तशमृष ० ४ | ३ |२४ इति सेट क्त्वो वा किवे कृशित्वा, कर्शित्वा । उणादौ " कृशेरानुकू" ( उ० ७९४ ) कृशानुः ॥
46
27
अथ षान्ता नव ॥
19
46
"
' ६५ शुषंच शोषणे ' । रेच्चान्नंटू, शोष्टा । " क्षैशुषि ० “ ऊर्ध्वात् पूः० ५|४|७० इति ( उ० ३४० ) इति किति मे शुष्मम्-चलम् । किति इरे शुषिरम् । नाम्युपान्त्य ० ( उ० ६०९ ) इति छिद्रम् । सात्मन् ० ( उ० ९१६ ) इति मनि निपातनात्
66
"
66
""
शुष्यति, शुशोष । पुष्याद्यङि अशुषत् । अनुस्वा४|२|७८ इति तयोस्तस्य कत्वे शुष्कः, शुष्कवान् । णमि ऊर्ध्वशोषं शुष्कः । उणादौ " विलिमिलि ० ' " शुषीपि०
"
"
( उ० ४१६ ) इति किद् इः, शुषिः शुष्मा बर्हिः शुष्मा ||
66
' ६६ दुषंच वैकृत्ये ' । वैकृत्यं रूपभङ्गः । दुष्यति । दुदोष | पुष्याद्यडि अदुषत् । अनुस्वारेच्चाभेटू, दोष्टा, दुष्टः । णौ " ऊद् दुषो० ४|२|४० इति उपान्त्यस्य ऊति दूषयति । चित्ते वा " ४ | २|४१ चित्तं दूषयति, चित्तं दोषयति; प्रज्ञां दूषयति, प्रज्ञां दोषयति । नन्द्याद्यने दूषणः उणादौ " क्रीकलि० " ( उ० ३८ ) इति इके दूषिका - नेत्रमलः । " स्पमिकषि० " ( उ० ४६ ) इति ईके दूषीका स एव ॥
46
ܕܕ
4
66
"
"6
, ६७ श्लिषंच आलिङ्गने । श्लिष्यति । शिश्लेष । श्लिषः ३|४|५६ इति पुष्याद्यङपवादे सकि आश्लिक्षत् कन्यां चैत्रः । क्रियाव्यतिहारे० " ३।३।२३ इति आत्मनेपदे हशिटो० "
66
97
३|४|५५ इति सकि व्यत्यश्लिक्षत कन्याम् । सच्चाले तु नाऽसच्चा ० ३|४|५७ इति सको निषेधात् पुष्याद्यङि समाश्लिषत् जतु च काएं च, आश्लिषत् | आत्मनेपदे सिचि व्यत्यश्लिष्ट । अनुस्वारेचानेट्, श्लेश | " गत्यर्थाकर्मक० " ५।१।११ इति वा कर्तरि के श्लिष्टो मैत्रः, पक्षे
१. शुक्रो वैश्वानरो बर्हिर्बर्हिः शुष्मा तनूनपात् इति शब्दार्णवाद् बहि: शुष्मा इति व्यस्तं समस्तं नाम इति कश्चित् । ( अमर कोश, व्याख्यासुधाव्याख्या १।११५४ ) ॥