________________
४४ ] धातुपारायणे दिवादय: (३)
[ २११
पुष्याद्यङि असिधत् । णौ " " सिध्यतेरज्ञाने " ४/२/११ इति आत्ये अन्नं साधयति दातुम् । ज्ञाने तु, आचारः कुलं सेधयति, ज्ञापयतीत्यर्थः । अनुस्वारेच्त्वान्नेट् सेद्धा, सेदुम् सिद्ध: । ऊदित्वात् क्त्वि वेटू, सिवा सेधित्वा, सिधित्वा । पिधू त्याम् [ १ ३२० ], षिधौ शास्त्रमाङ्गल्ययो: [ ११३२१ ], सेधति ॥
"
6
64
,
6.
४३ ऋधूच वृद्धौ ' । ऋध्यति, समृध्यति । अनातो ० " ४|१|६९ इति पूर्वस्य आत्वे ने च आनर्ध, आनृधतुः । पुष्याद्यङि आर्धत् । ' अमाङ ' [ ४।४।२९] इत्यधिकारात् " स्वरादेः ० " ४।४ । ३१ इति वृद्धयभावे मा ऋधत् । अर्धिता, अर्धितुम् । सनि “ 99 इवृध० ४|४|४७ इति वेटि " अयि रः " ४|१|६ इति रस्य द्वित्वाभावे स्वरादेः ० " ४|१|४ इति द्वितीयांशस्य धेः एव द्वित्वे अर्दिधिपति, पक्षे इडभावे सादौ सनि ' ऋध ईत् " ४।१।१७ न च द्विः, इसति । ऊदित्वात् क्वि वेट्, ऋद्धवा, अर्धित्वा वेत्वात् तयोर्नेट्, ऋद्ध:, ऋद्धवान् । णौ अर्धयति । आर्दिधत् । ऋदुपान्त्याद्० " ५ | १|४१ इति क्यपि ऋध्यम् । घञि अर्धः । ऋटू वृद्धौ [ ४ २१ ], समृध्नोति ॥
“
66
6
"
64
'४४ गृधूच अभिकाङ्क्षायाम् ' । गृध्यति, जगर्ध । पुष्याद्यङि अमृधत् । लुबि सिवि गुणे "से: सूद्धाम् ० ४ | ३ |७९ इति से: लुकि धस्य रुत्वे आदिचतुर्थत्वे " रो रे० " १।३।४१ इति रस्य लुकि अतो दीर्घे च, अजर्घाः दिवि " यतुरुस्तो: ० " ४|३|६४ इति इति “ द्वयुक्तोपान्त्य ० " ४|३|१४ इति गुणाभावे अजगृधीत् । गर्धिता, गर्धितुम् । ऊदिवात् विश्व वेटू, गृद्भूवा, गर्धित्वा, 46 क्त्वा " ४ | ३ |२९ इति कित्त्वाभावात् गुणः । वेदत्वात् तयोर्नेट् गृद्धः, गृद्धवान् । णौ फलवत्कर्तरि “ अणिगि प्राणिकर्तृक० “ शेषात्परस्मै " ३ | ३|१०० इति परस्मैपदे इति आत्मनेपदेवानं गर्धयते । सिगृधि० " ५।२।३२ इति वनुः, गृध्नुः । भूषाक्रोधा० ५|२|४२ इति अने गर्धनः । घञि गर्धः । स्त्रियां क्तौ गृद्धिः । उणादौ " ऋज्यजि० " ( उ० ३८८ ) इति किति रे गृधः । केचित्त गृधि चुरादिमभ्युपगम्य णिचि " प्रलम्भे गृधि० " ३।३।८९ इति आत्मनेपदमिच्छन्ति, गर्धयते ॥
प्राप्ते
३ ३ ८९
64
66
1
"
१. सिध्यते राज्ञा इति मु० || २. सिधि इति मु० ॥
99
३|३|१०७ इति, अफलवति तु " प्रलम्भे गृधि० "
३. अजघाः इति मु० ॥