________________
२१०]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३७इति कित्त्वाभावात् गुणे मेदितमनेन प्रमदितः । लिहायचि मेदः, मेदाख्यो देशः । " भलिभासि०" ५।२७४ इति घुरे मेदनशीलः मेदुरः । “णिन् चावश्यक." ५।४।३६ इति णिनि मेदिनी । उणादौ “ अस्" ( उ० ९५२) इति असि मेदः वपा । जिमिदाङ् स्नेहने [ ११९४४ ], मेदते, अमेदिष्ट । मिदुण स्नेहने [ ९।९० ], मिन्दयति ॥
'३८ मिश्विदाच मोचने च' । चकारात् स्नेहने । विद्यति, विश्वेद । पुष्यावङि अश्विदत् । श्वेदिता । “आदितः" ४४७१ इति क्तयोर्नेट् , जीवात् " ज्ञानेच्छा०" ५।२।९२ इति सति ते विण्णः, विष्णवान् । “नवा भावारम्भे" ४।४।७२ इति वा नेट , विष्णमनेन प्रविण्णः । पक्षे इटि " न डी० " ४।३।२७ इति किवाभावात् गुणे वेदितमनेन प्रक्ष्वेदितः । निविदा अव्यक्त शब्दे [ १।३०० ], क्ष्वेदति । निविदाङ् मोचने च [ ११९४५ ], क्ष्वेदते, अश्वेदिष्ट ॥
अथ धान्ताः सप्त ॥ '३९ क्षुधंच बुभुक्षायाम्' । क्षुध्यति, चुक्षोध । पुष्याघडि अक्षुषत् । अनुस्वारेच्चान्नेट् , क्षोद्धा । क्त्वोक्तेषु "क्षुधवसस्तेषाम् " ४४४३ इति इटि "क्षुधक्लिश० " ४।३।३१ इति कित्त्वे क्षुधित्वा, क्षुधितः क्षुधितवान् । ये तु क्षुधेः क्त्वः कित्त्वं नेच्छन्ति, तन्मते " वो व्यञ्जनादेः " ४।३।२५ इति वा किल्वे क्षुधित्वा, क्षोधित्वा । “क्रुत्संपदा०" ५।३।११४ इति क्विपि क्षुत् । याहुलकात् उकणि शोधुकः' । उणादौ " पिशिमिथि० " ( उ० २९० ) इति किति उने क्षुधुनः कीट: ।
___ '४० शुधंच शौचे' । शोचं नैर्मल्यम् । शुध्यति, शुशोध । पुष्याघङि अशुधत् । अनुस्वारेवान्नेट् , शोद्धा, शुद्धः ॥
* ४१ क्रुधंच कोपे' | " क्रुद् द्रुह० " २।२।२७ इति संप्रदानत्वे चैत्राय क्रुध्यति । चुक्रोध । पुष्याद्यङि अधत् । अनुस्वारेन्चान्नेट , क्रोद्धा, क्रुद्धः । "भूषा-क्रोधा०" ५।२।४२ इति अने क्रोधशीलः क्रोधनः । “कुत्संपदा०" ५।३।११४ इति विपि क्रुत् ॥
४२ विधूच संराद्धौ' । संसद्धिः निष्पत्तिः । “सः पो०" २३९८ इति सत्वे सिध्यति । षोपदेशत्वात् “ नाम्यन्तस्था० " २२३।१५ इति षत्वे सिषेध ।
१. क्षौधुकः इति मु० ॥ २. ध इति मु० ॥