________________
२०६]
अथ पान्ता ॥
' १५ क्षिपंच प्रेरणे' क्षिष्यति चिक्षेप | अनुस्वारेत्त्वान्नेट, क्षेप्ता, क्षिप्तः । " त्रसिगृधि० " ५|२| ३२ इति वनौ क्षेपशील: 'क्षिणुः । क्षिपत् प्रेरणे [ ५३ ] क्षिपते, क्षिपति ॥
' १६ पुष्पच् विकसने ' । पुष्यति, पुपुष्प, पुष्पिता, पुष्पितः । अचि पुष्पम् ॥ अथ मान्ताश्चत्वारः सेटश्च ॥
4
19
१७ तिम १८ तीम १९ टिम २० टीमच आर्द्रभावे" । तिम्यति, तितेम, तेमिता, तिमितः । अनटि तेमनम् । उणादौ " शुषीषि० ( उ० ४१६ ) इति किति इरे तिमिरम् 66 नाम्युपान्त्य० " ( उ० ६०९ ) इति किदिः तिमिः
।
मत्स्यः ॥
66
44
आचार्य श्री हेमचन्द्रविरविते [ धा० १५
' १८ तीम' । तीम्यति, तितीम, तीमिता ॥
6
,,
66
१९ ष्टिम षः सो०
"
"
२३ ९८ इति सत्वे स्तिम्यति । षोपदेशत्वात्
२|३|१५ इति षत्वे तिष्टेम । स्तेमिता, स्तिमितः ॥
नाम्यन्तस्था०
6 २० ष्टीम' । "षः सो० ” २।३।९८ इति सत्वे स्तीम्यति । षोपदेशत्वात्
99
नाम्यन्तस्था० २|३|१५ इति षत्वे तिष्टीम । स्वीमिता, स्तीमितः ॥
अथ वान्ताश्चत्वारः सेटच ||
' २१ पिवृच् उतौ' । उति:- वानम्, तन्तुसन्तान इत्यर्थः । " षः सो० " २३९८ इति सत्वे सीव्यति । षोपदेशत्वात्
66
27
नाम्यन्तस्था ० २।३।१५ इति
२।३।४८ इति षत्वे परि
46
"
1
"
"
सत्वे सिषेत्र । परि-नि- विपूर्वस्थ " असोङ सिवूसह ० पीव्यति, निपीव्पति, विषीव्यति । अव्यवाये स्तुस्वञ्जश्च० २।३।४९ इति वा षत्वे पर्यषीव्यत् पर्यसीव्यत्, न्यषीव्यत्, न्यसीव्यत् व्यषीव्यत्, व्यसीव्यत् । सेविता, सेवितुम् । ऊदिवात् क्वि वेटू, अनुनासिके च० ४।१।१०८ इति वस्य ऊटि स्मृत्वा । इटि क्त्वा ४।३।२९ इति किवाभावाद् गुणे सेवित्वा । वेदत्वात् क्तयोनेंद्र, स्यूतः स्यूतवान् । ष्टिवसवोऽनटि वा " वा दीर्घे सेवनम् सीवनम् | लिहाद्यचि स्वार्थे के च प्रसेवकः ।
44
"
46
उणादौ " सिवेडित् " ( उ० १२१ ) इति ऊचटि सूचः, सूची । सूत्रम् इति तु
66
सूमूखन्नि० " ( उ० ४४९ ) इति किति त्रुटि सूतेः ॥
66
४२११२ इति मनि स्योमा ।
१. पाणिनीयतन्त्रे अभिधानचिन्तामणौ [ ३१४ ]च ' क्षिप्नु' शब्द: दृश्यते ॥
२. ' अस्ति मत्स्यो तिमिर्नाम शतयोजनविस्तर:' इति भरत ॥