________________
२६ ] धातुपारायणे दिवादयः (३)
[ २०७
'२२ 'वूिच गतिशोषणयोः' । श्रीव्यति, शिश्रेव, श्रेविता । ऊदित्वात् क्त्वि वेट् , “ मव्यवि० " ४।१।१०९ इति वस्य उपान्त्येन सह अटि श्रुत्वा । इटि श्रेवित्वा । वेदत्वात् क्तयोर्नेट , श्रूतः, श्रृतवान् । विपि श्रः, अणुश्रः ।।
२३ ष्ठिवू २४ क्षिवृच निरसने' । “षः सो०" २१३९८ इत्यत्र ठियो वर्जनात् सत्वाभावे " भ्वादेः" २०१।६३ इति दीर्षे ष्ठीव्यति । " अघोषे शिट" ४।११४५ इति पूर्वस्य पस्य लुकि " तिर्वा०" ४।११४३ इति वा तौ टिष्ठेव, तिष्ठेव । ष्ठेविता । उदित्त्वात् क्त्वि वेट , ष्यत्वा, प्ठेवित्वा । वेटत्वात् क्तयोनेंट् , निष्ठयूतः, निष्ठयूतवान् । “ष्ठिव सिवोऽनटि वा" ४।२।११२ इति वा दीर्घे निष्ठीवनम् , निष्ठेवनम् ॥
२४ क्षिवूच' । क्षीव्यति, चिक्षेव, क्षेविता । ऊदित्वात् क्त्वि वेट् , क्ष्यत्वा, क्षेवित्वा । वेट्त्वात् क्तयोर्नेट् , यूतः, यूतवान् । ष्ठिवू-क्षिवू निरसने [११४६३, ४६४ ] टीवति, क्षेवति ॥
अथ षान्तः सेट् च ॥ २५ इपच गतौ । इष्यति, इयेष, एषिता, एषित्वा । ऊदिदयमित्यन्ये, तन्मते वित्व वेट् , इष्ट्वा, एषित्वा । वेट्त्वात् क्तयोर्नेट् , इष्टः, इष्टवान् ।।
" यद्वायुरन्विष्टमृगैः किरातैरासेव्यते मिन्नशिखण्डिबर्हः" [कुमारसंभव १११५], अन्विष्यः-प्रेषितः । “ ऋवर्ण०" ५।१।१७ इति ध्यणि एष्यः । घनि एषः । " प्रस्यैषैष्य० " १।२।१४ इति ऐत्वे प्रेष्यः, प्रेषः । “उपसर्गस्यानिण” ११२।१९ इति अल्लुकि प्रेषणम् । “ इषोऽनिच्छायाम्" ५।३।११२ इति अने एषणा, अन्वेषणा। "पर्यधेर्वा " ५।३।११३ पर्यषणा, परीष्टिः; अध्येषणा,अधीष्टिः । "श्रूवादिभ्यः" ५।३।९२ इति तो इष्टिः । उणादौ “इष्यशि०" (उ० ७७) इति तककि इष्टका । " मस्जीषि०" ( उ० ८२६) इति सुकि इक्षुः । इपत् इच्छायाम् [ ५।१०५] इच्छति, एष्टा, एपिता । इष आभीक्ष्ण्ये [ ८१५२] इष्णाति ॥
अथ सान्ताश्चत्वारः सेटश्च ॥ '२६ ष्णसूच निरसने' । “पः सो०" २।३।९८ इति सत्वे निमित्ताभावात् णस्य नत्वे स्नस्यति, सस्नास, स्नसिता । ऊदित्वात् क्त्वि वेट, स्नस्त्वा, स्वसित्वा । वेट्त्वात् क्तयोर्नेट , स्नस्तः, स्नस्तवान् । पोपदेशत्वात् "नाम्यन्तस्था."
१. निवु गतिशोषणयोः इति क्षीरस्वामी, (क्षी. त. १९८) । २. परीष्टिः श्राद्धे द्विजशुश्रषा (लि. टी. २६) ॥