________________
१४ ] धातुपारायणे दिवादय: ( ३ )
अथ थान्तौ सेटौ च ॥
चुकोथ, ३५१ )
१० कुथच् पूतिभावे ' । पूतिभावो दुर्गन्धः क्लेदः । कुध्यति, कोथिता, कुथितम् । घञि कोथः । उणादौं " उद्वटिकुलि० " ( उ० इति कुमे कुथुमः ऋषिः, कुथुमं मृगाजिनम् । " कुथिगुघेरूमः ( उ० ३५३ ) कोधूमः चरणकदृषिः ॥
17
'११ पुथच हिंसायाम् ' । पुथ्यति, पुपोथ, पोथिता, पोथितुम्, पुथितः । पुथ भासार्थः | ९|२१८ ], पोथयति ।।
अथ धान्तास्त्रयः ॥
66
क्षुध
19
' १२ गुधच् परिवेष्टने ' । गुध्यति, जुगोध, गोधिता, गोधितुम् । क्लिश० ४ | ३ | ३१ इति क्वः कित्त्वे गुधित्वा । गुधितः । लिह्राद्यचि भिदाद्यङि वा गोधा । उणादौ " कुथिगुधेरूमः " ( उ० ३५३ ) गोधूमः । “गुधिगृधेस्तच " ( उ० ५६८ ) इति किति से गुत्सः तृणजातिः । गुच्छ इति तु गवतेः " मदि० ( उ० १२४ ) इति छकि ॥
तुदि
"
[ २०५
,
पाठो वृद्धौ एव राघ्नोति - ओदनं
1
1
' १३ राधेच वृद्धौ ' । स्वादिषु पठिष्यमाणस्याप्यस्य इह श्यविकरणार्थः । राध्यति - वर्धते इत्यर्थः । वृद्धेरन्यत्र शुः एव पचतीत्यर्थः । मैत्राय राघ्नोति - मैत्रस्य शुभाशुभं पर्यालोचयतीत्यर्थः । कथं तर्हि ' मैत्राय राध्यति ' इत्यत्र स्यः १ अत्रापि मैत्रस्य वृद्धिविषयं शुभाशुभपर्यालोचन मिति विवक्षायां वृद्धघर्धता एव, इति स्यादेव । अनुस्वारेवान्नेट्, राद्धा, राहुम् । चुरादेशकृतिगणत्वाद् राधयति । कश्चित्तु राध - साध संसिद्धौ इति पठन् वृद्धेरन्यत्रापि राधेः श्यं साधि च धात्वन्तरमिच्छति, राध्यति अन्नम्, साध्यति ॥
44
4 १४ व्या ' 1 " शिदवित् " ४ | ३ | २० इति श्यस्य ङिखाद् ज्याव्यधः ङ्किति " ४|११८१ इति वृति विध्यति । " ज्याव्यव्यधि० " ४। १ ७१ इति पूर्वस्य इत्वे विव्याध । अनुस्वारेवान्भेटू, व्यद्धा, व्यद्धुम् विद्धः । " तन्व्यधि० " ५|१|६४ इति णे व्याधः । क्विपि " गतिकारकस्य० " ३।२२८५ इति दीर्घे मर्मावित्, श्वावित् । अनुपसर्गात् " व्यधजप ०
"
"
५।३।४७ इति अलि
व्यधः । उपसर्गात्तु घञि आव्याधः ।
46 स्थादिभ्यः कः
अनेनेति विधः शस्त्रोपकरणम् आविधम्
।
किदुः, विधुः चन्द्रः ||
"
उणादौ " पृका०
ܙܕ
99
५।३।८२ विध्यन्ति
( उ० ७२९ ) इति