________________
२०० ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८५
३ | ४|५५ इति कि अविक्षत । " स्वरेतः " ४ | ३ |७५ इति अल्लुकि अविक्षाताम् ।
66
46
अनतोऽन्तो० "
44
स्वरस्य परे० " ७|४|११० इति अल्लुकः स्थानित्वात् ४।२।११४ इति अदभावे अविक्षन्त । नायम् लदित्, ऊदित् " हशिटो ० " ३|४|५५ इति सकि अविक्षत् । ऊदित्वात् क्त्वि वेषित्वा । अनुस्वारे वाटू, वेष्टा, वेष्टुम् विष्ट:, विष्टवान् । ५।१।५४ इति के विषः, विषम् । णके परिवेषकः । कर्मा० " ३|१|८३ इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, साधुपरिवेषकः । व्यणि वेष्यः । घञि वेषः, परिवेषः । उणादौ " विषेः कित् " ( उ० ७६९ ) इति णौ विष्णुः ||
नाम्युपान्त्य०
"
66
इत्येके, तन्मते
वेटि विष्ट्वा
19
सृ
अत्र अन्यैः अन्येऽप्येकादशाऽधीयन्ते । घृ क्षरणदीप्त्योः । हृ प्रसाकरणे । गौ । भस भर्सनदीप्त्योः । किकितौ ज्ञाने । तुर त्वरणे । धिष शब्दे । धन धान्ये । जन जनने । गा स्तुतौ इति । ते त्वलौकिकत्वात् अस्माभिः उपेक्षिताः ||
इत्याचार्थश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणेऽविकरणः दिदादिगणः संपूर्णः ||