________________
८५] धातुपारायणे अदादयः (२)
१९९ भारः । भर इति तु भृणातेरलि । “कुक्ष्यात्मोदरा०" ५।११९० इति खौ कुक्षिभरिः, आत्मभरिः उदरंभरिः । “भृवृजि०" ५।१।११२ इति खे विश्वंभरा भूः । "भृगो नाम्नि" ५।३।९८ इति स्त्रियां भावे क्यपि कुमारभृत्या । संज्ञाया अन्यत्र भृतिः । ट्विवादथुः । भरथुः । ड्वित्वात्रिमक, भृत्रिमम् । उणादौ "द्वारशृङ्गार०" (उ० ४११) इति आरे निपातनाद् भृङ्गारः । “दृमुषि०" (उ० ६५१) इति किति तौ प्रभृतिः आदिः । भुंग भरणे [ ११८८६ ] भरते, भरति ॥
अथ जान्तौ ॥ '८३ णिजॅकी शौचे च'। चकारात् पोषणे । “ पाठे०" २३९७ इति नत्वे, “ हवः शिति" ४।१।१२ इति द्वित्वे, “निजां शित्येत्" ४३१५७ इति पूर्वस्य एत्वे च नेनिक्ते, नेनिजाते, नेनिजते, नेनेक्ति, नेनिक्तः, नेनिजति । णोपदेशत्वात् " अदुरुपसर्गा०" २।३।७७ इति प्रणेनेक्ति । " द्वयुक्त०" ४।२।९३ इति शिदनः पुसि अनेनिजुः । “ द्वयुक्तोपान्त्यस्य" ४।३।१४ इति गुणनिषेधे नेनिजानि, अनेनिजम् । ऋदित्वात् “ऋदिच्छ्वि०" ३४।६५ इति वाऽङि अनिजत् । पक्षे सिचि " व्यञ्जनानाम्० " ४।३।४५ इति वृद्धौ अनैक्षीत् । निनिजे, निनेज । अनुस्वारेचान्नेट , नेक्ता, नेक्तुम् । “ नाम्युगन्त्य" ५।१।५४ इति के निजः । शतरि अन्तो नो लुकि नेनिजत् , नेनिजतौ । घनि “क्तेनिट०" ४।१।१११ इति गत्वे नेगः ॥
८४ विजॅकी पृथगभावे' । “निजां शित्ये०" ४१५७ इति पूर्वस्य एत्वे वेविक्ते, वेविजाते, वेविजते, वेवेक्ति, वेविक्तः, वेविजति । दिवि अविवेक । " द्वयुक्त०" ४।२।९३ इति शिदनः पुसि अवेविजुः । " द्वयुक्तोपान्त्य०" ४।३।१४ इति गुणाभावे वेविजानि, अवेविजम् । ऋदिचात् वाऽङि अविजत् , अवैक्षीत् । विविजे, विवेज । अनुस्वारेवान्नेट् , वेक्ता, वेक्तुम् । “ नाम्युपान्त्य०" ५।११५४ इति के विजः । धनि “क्तेनिट०" ४।१।१११ इति गत्वे वेगः । चान्तोऽयमिति सभ्याः । विवेचनम् , वेविचति, वेविचते, अविचत् , विवेकः ।।
अथ षान्तः ॥ '८५ विष्ल की व्याप्तौ' । “निजां" ४१५७ इति पूर्वस्य एत्वे वेविष्टे, वेविषाते, वेविपते, वेवेष्टि, वेविष्टः, वेविषति । “ द्वयुक्त० " ४।२।९३ इति शिदनः पुसि अवेविषुः । लदित्वादङि अविषत् , आत्मनेपदे तु अङमावे "हशिटो०"