________________
आचार्यश्री हेमचन्द्रविरचिते [ धा० ८१
विधा,
66
मृगये ० " ५|३|१०१ इति निपातनात् अङि श्रद्धा | " ५।३।१४१ इति अने सुधानः । उणादौ " भीणशलि० " धाकः ओदनः स्तम्भश्च । 17 धालू०
66
संधा । उपधा, खलपवादे " शासूयुधि० ( उ० २१ ) इति के इति आपके धाणक: दीनारद्वादशभागः 'धानकः हेमादिपरिमाणम् । ( उ० २५८ ) इति ने धाना भृष्टयवः अङ्कुरश्च । " तुदादिवृजि० " ( उ० २७३ ) इति किति अने निधनम् । “अर्तीरिο" ( उ० ३३८ ) इति मे धामं निलयस्तेजश्च धाग्राजि० " ( उ० ३७९ ) इति
। 46 शीभी० " ( उ० ७१ ) इति आनके
66
" प्याधा०
।
46
"
२
अन्ये धान्यम् । संध्या इति तु " सज्जेर्ध च " ( उ० ३५९ ) इति ये । 'इणूधाग्य वा ( उ० ३८९ ) इति वा किति रे धीरः धारा । " कृसिकम्य० " ( ३० ७७३ ) इति तुनि धातुः । धृषेस्तु “ धृषेर्दिधिपदिधीषौ च " ( उ० ८४२ ) इति ऊः दिधिषूः ज्यायस्याः पूर्वमूढा लध्वी, पुंश्चली च । दिधीषूः ऊढायाः कनिष्ठायाः ज्येष्ठाऽनूढा | 'मन् ( उ० ९११ ) इति मनि धाम । वयः पयः पुरोरेतोभ्यो० " ( उ० ९७४ ) इति असि वयोधाः पुरोहितः, रेतोधाः जनकः । विधाः वेधाः इति तु इति वा कति असि विधतेः ॥
46
46
79
युवा, पयोधाः पर्जन्यः, पुरोधाः
" विधेर्वा " ( उ० ९७२ )
१९८ ]
64
66
"
,
८२ दुडु पोषणे च
अथ ऋदन्तः ॥
| चकाराद् धारणे
66
मनुस्त्वन्यथाऽऽह
हवः शिति " ४|१|१२
विभृते विभर्ति । "द्वयुक्त० "
इति द्वित्वे " मा० " ४|१|५८ इति पूर्वस्य इत्वे ४|२| ९३ इति शिदनः पुसि " पुस्पौ " ४|३ | ३ इति गुणे च अबिभरुः । " भीही ० " ३|४|५० इति परोक्षाया वा आमि तिब्वद्भावात् द्वित्वेत्वयोः बिभरा
चकार बभार । अनुस्वारेच्चान्नेट् इति क्यपि भृत्यः । संज्ञायां तु क्षत्रियविशेषः, भार्या वधूः ।
46
भर्ता, भर्तुम् । भृगोऽसंज्ञायाम् " ५।१।४५ ॠवर्ण ० " ५।१।१७ इति ध्यणि भार्यो नाम "समो वा ५|१|४६ संभृत्यः संभार्यः । ५।१।५० इति अपवादे अचि जारमरा कन्या । ते भृतः । ७|३|३३ इति कपि भृतकः ।
"
19
लिहादिभ्यः कुत्सिता ० "
66
भावाकर्त्री: "
५।३।१८ वञि
,
१. धानका इति मु०, उणादिविवरणे तु धानकः ॥
२. दिधिषूस्तु पुनर्भूरूिढा । ( अ. चि. ३३१८९ ) ॥
।
44
( उ० ७० )
'ज्येष्ठायां यद्यनूढायां कन्यायामुयतेऽनुजा ।
सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूर्मता ॥ ( अ. चि. टी. ३३१८९ ) ॥