________________
८१ ] धातुपारायणे अदादयः (२)
[ १९७ " उपसर्गादातोः " ५।३।११० इति अङि उपदा । खलपवादे " शासूयुधि०" ५।३।१४१ इति अने सुदानः ॥
'८१ डुधांग्क् धारणे च' । चकाराद् दाने । धत्ते, अत्र “धागस्तथोश्च" २।११७८ इति पूर्वस्य चतुर्थः । चतुर्थान्तत्वाभावे तु पूर्वस्य न चतुर्थः दधाति । " नेमादा० " २।३७९ इति नेणत्वे प्रणिदधाति । " अधश्चतुर्थात् " २२१७९ इत्यत्र धो वर्जनात् तथोः धत्वाभावे धतः धत्थः । “ अन्तो नो लुक्४।२।९४ दधति । शतरि दधत् , "शौ वा" ४।२।९५ दधति दधन्ति कुलानि । “हौ दः" ४।१।३१ इति स्वरस्य एन्वे द्वित्वाभाधे च धेहि । “ द्वयुक्त०" ४।२।९३ इति शिदनः पुसि अदधुः । “ अवौ० " ३।३।५ इति दासंज्ञत्वात् "पिवैति०" ४।३।६६ इति सिचो लुपि अधात् । “ सिज्विदो० " ४।२।९२ इति अनः पुसि “ इडेत्०" .४।३।९४ इति आल्लुकि अधुः । अद्यतन्यामात्मनेपदे “इश्च स्थाद:" ४।३।४१ इति इत्वे कित्ये च अधित । क्ये " ईय॑भने " ४।३।९७ इति ईत्वे धीयते । दधे दधौ । आशिषि " गापा०" ४।३।९६ इति एति धेयात् । विडतोऽन्यत्र धासीष्ट । सनि “ मिमीमा० " ४।१।२० इति इति द्वित्वाभावे च धित्सति । अनुस्वारेवान्नेट् , धाता, धातव्यम् । “धाय्यापाय्य" ५।१।२४ इति ध्यणि निपातनाद् धाय्या सामिधेनी । ऋचोऽन्यत्र " य एच्चा०" ५।१।२८ इति ये धेयम् । "तन्व्यधी०" ५।१।६४ इति णे धाय: । दध इति तु दधते: अचि । किति तादौ “धागः" ४।४।१५ इति हि', विहितः, विहितवान् । “ समस्तत० " ३।२।१३९ इति वा मो लुकि संहितम् , सहितम् । " वावाप्योस्तनि० " ३२।१५६ इति वा प्यादेशे पिहितम् , अपिहितम् , पिधानम् , अपिधानम् । “ आतो डो० " ५।११७६ इति डे गोधा । " शीश्रद्धा० " ५।२।३७ इति आलो श्रद्धालुः । “ससिचक्रि० " ५।२।३९ इति निपातनात् ङौ धानशीलो दधिः । डिवत्वात्रिमकि विधानेन निवृत्तं विहित्रमम् । “ उपसर्गाद् दः किः " ५।३८७ प्रधिः, विधिः, संधिः, । " निस्सोः सेध० " २।३।३१ इति पत्वे निषेधिः, दुःषधिः, सुषंधिः । " व्याप्यादाधारे" ५।३।८८ वालधिः, ओषधिः । “ अन्तर्द्धिः" ५।३।८९ अन्तर्धानमन्तद्धिः । " स्थाऽऽदिभ्यः कः" ५।३।८२ विधः । " उपसर्गादातः" ५।३।११० इति अङि