________________
७९ ] धातुपारायणे अदादयः (२)
[ १९५ अरुण: । “कमिघुगा" ( उ० २२५) इति थे अर्थः । “गदरमि०" (उ० ३२७ ) इति मे अर्भः शिशुः । “ अर्तीरि०" (उ० ३३८) इति मे अमः अक्षिरोगः । “धाग्राजि०" (उ० ३७९) इति अन्ये अरण्यम् । " ऋच्छिचटि० " ( उ० ३९७) इति अरे 'अररम् कवाट: “ऋहसू०" ( उ० ६३८ ) इति अणौ अरणिः । " अर्तेरनिः" (उ० ६८२) अरनिः उत्कनिष्ठो हस्तः । " सर्तेरुच्चातः" ( उ० ६८९ ) इति मौ ऊर्मिः । “नदिवल्लि०" (उ० ६९८ ) इति अरौ अररिः कपाटः। " अङ्ग्यतः कित् " ( उ० ७७७ ) इति तुनि ऋतुः वसन्तादिः स्त्रीरजः तत्कालश्च । “कटिकुट्य०" ( उ० ८१२) इति अरौ अररुः असुरः आयुधं च । " अर्ते क्षिनक" ( उ० ९२८) ऋभुक्षा इन्द्रः । " स्नामदि०" ( उ० ९०४ ) इति पनि अर्वा अश्वः । " अर्तेरुराशौ च" (उ० ९६७ ) इति असि उरः वक्षः, अर्शः गुदकीलः । “ अर्तीणभ्याम्" ( उ० ९७९ ) इति नसि अर्णः जलम् । “ रुद्यति० " ( उ० ९९७) इति उसि अरुः व्रणः । ऋ प्रापणे च [ ११२६ ] ऋच्छति ॥ .
अथात्मनेपदिनावादन्तावनिटौ च ॥ ___ ७८ ओहाक् गतौ' । ङिचात् “ इङितः०" ३।३।२२ इति आत्मनेपदे " हवः शिति" ४।१२ इति द्वित्वे, “पृभृमा०" ४।१।५८ इति पूर्वस्य इत्वे, "एषामी०" ४।२।९७ इति ईत्वे च जिहीते । जिहाते, जिहते । “ ईय॑अने" ४।३।९७ इत्यत्र हाकोऽनुवृत्तेः क्थे ईत्वाभावे हायते । संजहे । अनुस्वारेत्वान्नेट , हाता, हातव्यम् । “य एचा" ५।१।२८ इति ये हेयम् । “हः काल." ५।११६८ इति टनणि हायन: वर्ष व्रीहिश्च । ओदित्वात् " सूयत्याद्यो०" ४।२७० इति क्तयोस्तस्य नत्वे हानः, हानवान् । अदुरुपसर्गान्तपूर्वस्य " स्वरात् " २।३३८५ इति नस्य णत्वे प्रहाणः, प्रहाणवान् । ओहांक त्यागे [ २।७३] जहाति हीयते ।
७९ मांफू मानशब्दयोः' । " हवः शिति" ४।१।१२ इति द्वित्वे " भृमा०" ४।११५८ इति पूर्वस्य इत्वे " एषामी० " ४।२।९७ इति ईत्वे च मिमीते । " ईय॑झने० " ४।३।९७ इति ईत्वे मीयते । ममे । “नेमादा०" २२३७९ इति नेणत्वे प्रणिममे । आशिषि क्ङित्त्वाभावात् “ गापास्था० " ४।३।९६ इति एत्वाभावे मासीष्ट । सनि “ मिमीमा० " ४।१।२० इति स्वरस्य इति द्वित्वा
१. अररः इति उ. वि. । लिङ्गानु० टीकायाम् अभिघानचिन्तामणौ च अररम् ॥