________________
१९२ ]
आचार्यश्रीहेमचन्द्रविरचिते [धा० ७२इति परोक्षाया वा आमि जुहवाश्चकार । अत्र आमस्तिव्वद्भावात् " हवः शिति" ४।१।१२ इति द्वित्वम् , पक्षे जुहाव । “हुधुटो हेधिः" ४।२।८३ जुहाध । अनुस्वारेवान्नेट् , होता, होतुम् । “य एचा." ५।१।२८ इति ये हव्यम् । " उवर्णादावश्यके" ५१११९ घ्यणि हाव्यम् अवश्यम् । अचि हवः । " आशिष्यकन्" ५।१।७० हवकः । “दिद्युद्ददृद्" ५।२।८३ इति क्विपि निपातनाद् हवनशीलः जुहूः । “युवर्ण०" ५।३।२८ इति आल हवः । उणादौ " अर्तीरि०" (उ० ३३८ ) इति मे होम आहुतिः । " हुयामा० " (उ० ४५१) इति त्रे होत्रम् हवनम् , होत्रा ऋचः । " रुच्यचि० " (उ० ९८९) इति इसि हविः पुरोडाशादिः । “हुपद्गो० " ( उ० ८६३ ) इति तः, होता ऋत्विक् ॥ .
अथादन्तोऽनिट च ॥ '७३ ओहांक त्यागे' । ककारः अदादित्वज्ञापनार्थः, " न हाको लुपि" ४।१।४९ इत्यादौ विशेषणार्थश्च । जहाति । " हाकः" ४।२।१०० इति वा इत्वे जहितः । पक्षे " एषामी०" ४।२।९७ इति ईत्वे जहीतः । “ आ च हो" ४।२।१०१ जहाहि, जहिहि; पक्षे जहीहि । यि लुकि जह्यात् जह्याताम् । क्ये " ईय॑अने" ४।३९७ इति ईत्वे हीयते । “आतो णव औः" ४।२।१२० जहौ। "गापास्था०" ४।३।९६ इति आशिषि एः, हेयात । यङि जेहीयते । यङ्लुपि "न हाको० " ३११४९ इति पूर्वस्य आत्वाभावे जहाति, पक्षे " यत्रुस्तोः०" ४।३।६४ इति ईति जहेति । " ललाटवात०" ५।१।१२५ इति खशि शर्धजहा माषाः । अनुस्वारेच्चान्नेट् , हाता, हातुम् । ओदिचात् “ सूयत्याद्यो०" ४।२।७० इति क्तयोस्तस्य नत्वे हीनः, हीनवान् । " हः काल० " ५।११६८ इति टनगि जहाति भावान् इति हायनः संवत्सरः । जहति उदकमिति हायना बीहयः । " आतो डो०" ५।११७६ इति डे कलां जहाति कलहः । “ड्यापो बहुलं नाम्नि" २।४।९९ इति पूर्वस्य ह्रस्वः । " हाको हिः क्त्वि" १४१४ हित्वा । "ग्लाहा." ५।३।११८ इति अनौ हानिः । “अहीयरुहो०" ७।२।८८ इन्यत्र हाको वजनात् पञ्चम्याः तस्वभावे सार्थात् हीनः । “पापहीयमानेन०" ७२८६ इति तृतीयायाः तसौ विद्यातो हीयते । उणादौ "भीशली." ( उ० २१) इति के निहाकः निःस्नेहः, निहाका गोधा । " पाहावभ्यां पयह्यौ च" ( उ० ९५३) इति असि ह्यः अनन्तरातीतदिनम् । अहर् इति तु " श्वन्मातरिश्वन्” (उ० ९०२) इति अनि निपातनात् अंहतेः ॥