SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १९० ] आचार्यश्री हेमचन्द्रविरचिते [ धा० ६७ अथोदन्तोऽनिट् च ॥ 6 '६७ ग्कू वक्तायां वाचि' । ब्रूते । किरादित्वात् जिक्चयोरभावे कर्मकर्तरि अवोचत कथा स्वयमेव, ब्रूते कथा स्वयमेव । 66 " 46 66 1 "ब्रूतः परादिः " ४ | ३ |६३ इति ईति ब्रवीति । " ब्रूगः पञ्चानाम् ० " ४|२| ११८ इति ब्रूग आहाऽऽदेशे तिर्वा णवादौ च आह, आहतुः, आहुः, आत्थ, आहथुः । अशिति " अस्ति वो : ० ४|४|१ इति वचादेशे, " यजादिक्शू० " ४।१।७२ इति पूर्वस्य वृति उवाच । जादिवचे: ० " ४।१।७९ इति वृति ऊचे । क्ये उच्यते शास्त्य सूवक्ति०" ३|४|६० इति अङि अवोचत । अनुस्वारेवान्नेट्, वक्ता, वक्तुम् । “प्रवचनीयादयः " ५।११८ इति वा कर्तरि अनीये प्रवचनीयो गुरुधर्मस्य, पक्षे कर्मणि प्रवचनीयो धर्मो गुरुणा । ध्यणि " वचोऽशब्दनाम्नि " ४ | १|११९ इति कत्वप्रतिषेधे वाच्यम् । शब्दसंज्ञायां तु वाक्यम् । त्यजयज० ४|१|११८ इति कत्वाभावे प्रवाच्यो ग्रन्थविशेषः । अचि “ ब्रुवः " ५।११५१ इति निपातनात् ब्राह्मणमात्मानं ब्रूते ब्राह्मणत्रुत्रः । “ वेयिवद० " ५।२।३ इति निपातनाद् भूतमात्रे कानः, अनूचानः तत्र क्घसु० ५२२ इति सौ ऊचिवान् । " दिद्युद्ο ५२८३ इति raft निपातनात् वचनशीला वाकू । उणादौ " नीनूरमि० " ( उ० २२७ ) इति किति थे उक्थम् - साम || 46 19 " ܕܕ अथ षान्तोऽनिट् च ॥ ' ६८ द्विषींकू अप्रीतो ' । द्विष्टे, द्वेष्टि 46 वा द्विषा० " ४२९१ इति शिदनः वा पुसि अद्विषुः, अद्विषन् । “ हशिटो० " ३|४|५५ इति कि अद्विक्षत् अनुस्वारेत्वान्नेट्, द्वेष्टा द्वेष्टुम् । " ॠवर्ण " ५।१।१७ इति ध्यणि द्वेष्यः । " नाम्युपान्त्य ० " ५।१।५४ इति के द्विषः । क्विपि सुद्विट् मित्रद्विट् बह्मद्विट् । सुगद्विषा ० " ५।२।२६ इति अतृशि " द्विषो वाऽनृशः २२८४ इति कर्मणि ५|२|५० इति घिनणि " 46 षष्ठयां चौरस्य द्विषन्, चौरं द्विषन् । द्वेषणशीलो द्वेषी । घञि द्वेषः || 66 "युजभुज ० " " अथ हान्तास्त्रयोऽनिश्च ॥ 46 ' ६९ दुहींकू क्षरणे ' । दुग्धे गौः, दोग्धि । कर्मकर्तरि “ एक घातौ० " ३|४|८६ इति ञिक्यात्मनेपदेषु प्राप्तेषु “ भूषार्थ ० " ३|४|९.३ इति किरादित्वात् क्यनिषेधे दुग्धे गौः स्वयमेव । स्वर हो वा " ३|४|९० इति वा ञिजूनिषेधे 46
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy