________________
६६ ] धातुपारायणे अदादयः (२)
[ १८९ प्रोणुते । प्रोणुनुवे । “ अट्यति० " ३।४।१० इति यति प्रोर्णोनूयते । प्रोर्णविता प्रोणुविता, प्रोणवितुम् प्रोणुवितुम् । सनि " इबुध० " ४।४।४७ इति वेटि प्रोणुनविषति प्रोणुनुविषति, पक्षे प्रोणुनूषति । किति "ऋवर्णश्रूयू० " ४।४।५७ इति नेट् , प्रोर्णतः प्रोणुतवान् । उर्णा' इति तु " इणुर्विशा० " ( उ० १८२) इति णे ऊर्वतेः । ऊरुः [" अतेरुर्च " उ० ७३६] उरुः ["महत्युर्च" उ० ७३७] इत्यपि अतः औ ॥
'६६ ष्टुंग्क् स्तुतौ'। "पः सो.” २।३।९८ इति सत्वे स्तुते । "उत औः०" ४३५९ इति औत्वे स्तौति । " यतुरुस्तोः०" ४।३।६४ इति ईति स्तवीति । " उपसर्गात्सुग० " २।३३९ इति षत्वे अभिष्टौति, विष्टौति । " नाम्यन्तस्था ० " २।३।१५ इति षत्वे तुष्टाव । यङि तोष्ट्रयते । यङ्लुपि तोटोति तोष्टवीति । सनि तुष्ट्रपति । अनुस्वारेवान्नेट् , स्तोता प्रस्तोता । सिचि , परस्मैपदे " धृगसुस्तोः० " ४।४।८५ इति इटि अस्तावीत् अस्तावीष्टाम् । " स्क्रसृवृ०" ४।४।८१ इत्यत्र स्तो: वर्जनात् परोक्षायाम् इडभावे तुष्टोथ । " उत औः०" ४।३।५९ इत्यत्र अद्वे: इति वचनात् द्वित्वे औत्वाभाव:, तुष्टुव, तुष्टुम । परिनिविपूर्वस्य " स्तुस्वअश्चा० " २।३।४९ इति अव्यवाये वा षत्वे पर्यष्टोत् पर्यस्तोत् । " वृग० " ५।१।४० इति क्यपि स्तुत्यः । “दिद्यद्ददृद्" ५२।८३ इति क्विपि निपातनात् आयतस्तवनशील: आयतस्तूः । एवं ग्रावस्तुत् । “ नीदाव०" ५।२।८८ इति टि स्तोत्रम् । विपि " उपसर्गात" २॥३॥३९ इति षत्वे परिष्टुत् । “ समासेऽग्नेः स्तुतः" २।३।१६ अग्निष्टुत् । “प्रात् स्तुद्रुस्तोः" ५।३।६७ इति घत्रि प्रस्तावः । “संस्तोः" ५।३६६ समेत्य स्तुवन्ति अत्र संस्तावः । यज्ञविषयादन्यत्र " युवर्ण" ५।३।२८ इति अलि संस्तवः । एवं स्तवः । "वादिभ्यः" ५।३।९२ इति अनडपवादे करणे क्तौ स्तुतिः । उणादौ "भीणशलि." ( उ० २१) इति के स्तोकम् । “दकन०" ( उ० २७) इति अके स्तबकः गुच्छः । “ युसुकु० " (उ० २९७ ) इति पे ऊत्वे च स्तूपः बोधिसत्वभवनम् । " अर्तीरि० " (उ० ३३८) इति मे स्तोमः समूहः, यज्ञः, स्तोत्रं च । टुभूडू स्तम्भे [ ११७८१ ] इत्यस्य तु स्तोभः अनर्थकं श्रुतिपूरणं वचः ॥
१. उर्धे हिंसायाम् [ ११४७० ] उर्णा मेषादिलोम, ध्रुवोरन्तरावर्तश्च ( उ. वि.) । २. ष्टुभुङ् इति मु०॥
..FE