________________
१८०
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४४
अथ सान्तौ द्वौ सेटौ च ॥ '४४ असक भुवि ' । भवनं भूः सत्ता । अस्ति, असि । " नास्त्यो: " ४।२।९० इत्यल्लुकि स्त:, सन्ति । " प्रादुरूपसर्गाद्" २।३५८ इति सस्य षत्वे प्रादुःण्यात् , प्रादुःषन्ति, अभिष्यात् , अभिषन्ति, निषन्ति, विषन्ति । “क्रियाव्यतिहारे." ३।३।२३ इति आत्मनेपदे " अस्तेः सि." ४३७३ इति सो लुकि व्यतिसे, हस्त्वेति व्यतिहे । " धातोरनेक० " ३४४६ इत्यत्र भ्वस्त्योः एकतरानुप्रयोगेणैव साध्यस्य सिद्धेः उभयोरुपादानात् अस्तेः 'म्बादेशाऽभावे चकासामाहे चैत्रेण । " शाससू० " ४।२।८४ इति ह्यन्तस्य एघिः, एधि । दिवि "सः सिजस्तेः०॥ ४।३।६५ इति ईति आसीत् । अद्यतन्याम् “ अस्तिब्रुवो:०" ४।४।१ इति म्वादेशे “ पिबैति०" ४।३।६६ इति सिजलुपि इडभावे च "भवतः०" ४।३।१२ इति गुणाभावे अभृत , अभृताम् । “भुवो वः०" ४।२।४३ इत्युपान्त्यस्य ऊत्वे " सिज्विदो०" ४।२।९२ इत्यत्र भुवो वर्जनाद् अन: पुसभावे च अभूवन् । णवि द्वित्वे " भूस्वपो:०" ४|११७० इति पूर्वस्य उतः अत्वे - " नामिनो०" ४३५१ इति वृद्धौ आवादेशे “भुवो वः०" ४।२।४३ इत्युपान्त्यस्य ऊत्वे च बभूव । किति “धातोरिवॉ०" २२११५० इत्युवि उपान्योत्वे च बभूवतुः, बभूवुः । शतरि सन् , सती । अशिति " अस्तित्रुवोः०" ४।४।१ इति भूः, भविता, भविष्यति । क्तयोः “ ऋवर्णश्रूयू." ४।४।५७ इत्यधिकृत्य " उवर्णात् " ४।४।५८ इति नेट , भूत:, भृतवान् । " य एचातः" ५।१।२८ इति ये “य्यक्थे " १।२।२५ इत्यवि च भव्यम् । “ कृम्वस्तिभ्यां०" ७५२।१२६ इति च्वौ शुक्लीस्याद् वस्त्रम् । असी गत्यादानयोश्च [ ११९३२ ] असते, असति, आस । असूच क्षेपणे [ ३१७८ ] अस्थति, अपास्थत् ॥
'४५ षसक स्वप्ने' । “षः सो." २।३।९८ इति सत्वे सस्ति, सस्तः, ससन्ति, ससास । “ अनादेशादेः०" ४।१।२४ इत्येत्वे द्वित्वाभावे च सेसतुः, सेसुः । ससिता, ससितम् । षोपदेशत्वात् " नाम्यन्तस्था०" २।३।१५ इति षत्वे सिषासयिषति । उणादौ "पसेणित् " ( उ० २५९) इति ने सास्ना । " स्थाछामा०" (उ० ३५७) इति ये सस्यम् ॥ . यङ्लुक् च' । सर्वे धातवो यङ्लुचन्ताः किकरणाद् अदादौ, परस्मैपदिनश्च । “कर्यनयः " ३।४७१ इत्यत्र अदादिवर्जनात् शवभावे "शेषात्" ३।३।१०० इति परस्मैपदे “ यजुरुस्तोर्बहुलम् " ४।३६४ इति ईति बोभवीति,