________________
१७८
आचार्यश्री हेमचन्द्रविरचिते [ धा० ४२
निपातनात क्यपि हत्या, ब्रह्महत्या । कर्मणि “ ऋवर्ण" ५।१।१७ इति ध्यणि घात्यः । “आशिषि०" ५।११८० इति डे शत्रु वध्यात् , शत्रुहः । " क्लेशादिम्यो ऽपात् " ५।११८१ क्लेशापहः, तमोपदः । " कुमारशीर्षाण्णिन् " ५।११८२ कुमारघाती, शीर्षघाती । “अचित्ते टक् " ५।१।८३ पित्तघ्नं घृतम् , वातघ्नं तैलम् । " जायाफ्तेचिह्नवति" ५।१६८४ जायाघ्नो द्विजः, पतिघ्नी कन्या । "ब्रह्मादिभ्यः" ५।१८५ ब्रह्मनः, शत्रुध्नः । बाहुलकात् संप्रदानेऽपि गां हन्ति यस्मै दातुं स गोध्नोऽतिथिः । " हस्तिबाहुकपाटाच्छक्ती" ५।१।८६ हस्तिघ्नः, बाहुना, क्रपाटनः मल्लः । शक्तेरन्यत्र हस्तिघातो रसदः, एवं बाहुघातः, कपाटघातः एषु “कर्मणोऽण" ५।१।७२ इति अणू । “नगरादगजे" ५।११८७ नगरध्नः अरिः । गजे तु नगरपातः । “ राजघः" ५।११८८ राजानं हन्ति राजधः । "पाणिघताडघौ शिल्पिनि" ५।११८९ पाणिघः, ताडघः शिल्पी चेत् , अन्यत्र कर्मणोऽणि पाणिघात:, ताडघातः। एवं दार्वाधातः, चार्वाघातः, वर्णसंघातः । दार्वाघाटः, चार्वाघाट:, वणसंघाट इति तु घटतेर्हन्तेरेव वा पृषोदरादित्वात् । “हनो णिन् " ५।१६१६० पिघाती, मातुलघाती । " ब्रह्मभ्रूण" ५।१।१६१ इति भूते विपि बाहा, भ्रूणहा, वृत्रहा । " क्वचित् " ५।१।१७१ इति डे वरमाहन्ति वराहः, पटे हन्यते पटहः, कलं हन्ति कलहः । “ युजभुज० " ५।२१५० इति घिनणि अभ्याहननशील: अभ्याघाती । “ शकम०" ५।२।४० इत्युकणि आघातशीलः आघातुकः । " हनोऽन्तर्घनान्तर्षणौ देशे " ५३।३४ अन्तहन्यते यस्मिन् अन्तर्घनः, अन्तर्पणो वा देशः; अन्तर्घातोऽन्यः । “ प्रघणप्रघाणो गृहाशे " ५।३।३५ प्रघणः, प्रघाणश्च द्वारालिन्दकः । “निघोद्घसंघोद्धनापधनोपघ्नं निमितप्रशस्तगणात्याधानाऽङ्गाऽऽसन्नम्" ५।३।३६ निघा वृक्षाः, निघाः शालयः, उद्घो मनुष्यः प्रशस्त इत्यर्थः । " मूर्तिनिचिताभ्रे घनः" ५।३।३७ दध्नो घनः काठिन्यमित्यर्थः । धनं दघि इति गुणवचनत्वात् घनं निचितम् , घनः अभ्रम् । “व्ययोद्रोः करणे" ५।३।३८ विधनः, अयोधनः, द्रुधनः । अरीहणादिपाठाद् णत्वे द्रुघणः । “ स्तम्बाद् घनश्च" ५।३।३९ स्तम्बघ्नो दण्डः, स्तम्बधनः । “ परेघः" ५।३।४० परिधः । "परे० " २।३।१०३ इति लत्वे पलिघः । “ स्थादिभ्यः" ५।३।८२ इति के विहन्यते अनेन विघ्नः । " हनो वा वध च" ५।३।४६ इति वालि वधः
घातः । वध्य इति वधे यणि, "न, जन" ४१३५४ इति वृद्धिप्रतिषेधाद् ' वधमर्हति इति वा दण्डादेः ये । “ सातिहेति." ५।३।६४ इति क्तो
निपातनात् हेतिः । “ हनश्च० " ५।४।६३ इति णमि समूलघातं हन्ति ।