________________
___३१ ] धातुणरायणे अदादयः (२)
१७१ * २८ कुंक' । कौति, कुतः, कुवन्ति, चुकाव । अनुस्वारेन्चान्नेट् , कोता कोतुम् । सनि चुकूषति । यङि “न कवते." ४।१।४७ इति स्वादेरेव प्रतिषेधात् “कङश्चञ्" ४।१।४६ इति पूर्वस्य चत्वे चोकूयते । उणादौ "दृकन०" ( उ० २७ ) इत्यके कवकम् अभक्ष्यद्रव्यम् । “दुकूल० " ( उ० ४९.१ ) इति ऊले निपातनात् कुकूलम् शङ्क-मद्गतः । कुङ् शब्दे [ ११५९०] कवते । यडि कोकूयते । कुंत् शब्दे [५।१४९ ] कुवते, चोकूयते । एषां शब्दार्थत्वेऽपि कौतिः शब्दमात्रे, कुवतिः आर्तस्वरे, कवतिः अव्यक्ते शब्दे ॥
अथान्तर्गणो रुदादिपञ्चकः ॥ '२९ रुदक अश्रविमोचने' । " रुत्पंचका." ४।४।८८ इति इटि रोदिति, रुदितः; रुदन्ति; तत्र व्यञ्जनादेरित्यधिकाराद् अत्रेट नास्ति । रुरोद । " दिस्योरीटू" ४।४।८९ अरोदीत् , अरोदीः । “अदश्चाट" ४।४।९० अरोदत् अरोदः । " ऋदिच्छ्वि०" ३।४।६५ इति वाऽडि अरुदत् , अरोदीत् । रोदिता, रोदितुम् । "रुदविद० " ४।३।३२ इति कृत्वासनोः किच्चे रुदित्वा, रुरुदिषति । उणादौ " ऋज्यजि०" ( उ० ३८८) इति किति रे रुद्रः । रोदयतीति वा “खुरक्षुर०" ( उ० ३९६ ) इति निपातनाद् रुद्रः । “ रुद्यति" (उ० ९९७ ) इत्युसि रोदुः अश्रुनिपातः ॥
'३० जिष्वपंक शये' । “रुत्पंचका०" ४।४।८८ इति इटि स्वपिति, स्वपितः, स्वपन्ति । “भृस्वपो०" ४१७० इति पूर्वस्य उत्वे सुष्वाप । षोपदेशत्वात् " नाम्यन्तस्था० " २।३।१५ इति पत्वे, “स्वपेयङड़े च” ४।११८० इति वृति सुषुपतुः, सुषुपुः । जीवात् “ज्ञानेच्छार्चा" ५।२।९२ इति सति क्ते सुप्तः । निर्दुःसुविपूर्वस्य अवः स्वपत्याद्यस्याऽपि सस्य षत्वे निःषुप्त:, दुःषुप्तः, सुषुप्तः, विषुप्तः । अनुस्वारेचान्नेट् , स्वप्ता, स्वप्तुम् । “रुदविद०" ४।३।३२ इति सन: कित्वे सुषुप्सति । यङि सोषुप्यते । गौ सनि “ स्वपो णावुः " ४।११६२ इति पूर्वस्य उत्वे सुष्वापयिषति । डे असूषुएत् । “दिस्योरीट" ४।४८९ अस्वपीत् अस्वपीः । “अदश्चा० " ४।४।९० इत्यटि अस्वपत् अस्वपः । अद्यतन्यां अस्वाप्सीत् । " वृषिवृषि० " ५।२।८० इति नजि ङ स्वप्नक । “यजिस्वपि०" ५।३।८५ इति ने स्वप्नः । असरूपत्वात् पक्षे पनि स्वापः । क्त्वि सुप्त्वा ॥
__ '३१ अन ३२ श्वसक् प्राणने' । प्राणनं जीवनम् । वर्णक्रमस्य प्रतिज्ञानात् स्वपः प्राग् अनेनिर्देशे प्राप्ते लाघवार्थमिहपाठः । “ रुत्पञ्चका." ४।४।८८ इति