________________
१७०
आचार्यश्रीहेमचन्द्रविरचिते [धा० २५
___ '२५ स्नुक् प्रस्नवने' । प्रस्नवनं क्षरणम् । स्नौति, स्नुतः, स्नुवन्ति । क्ये “दीर्घ पिच्च० " ४।३।१०८ इति दीर्षे स्नूयते । प्रस्नविता । " स्नोः" ४।४।५२ इत्यात्मनेपदाभावे एव इनियमादात्मनेपदे नेट् , प्रस्नोष्यते । कर्मकर्तरि " एकधातौ० " ३।४।८६ इति जिक्यात्मनेपदेषु प्राप्तेषु " भूषार्थ" ३।४।९३ इति जिक्ययोः प्रतिषेधात् प्रास्नोष्ट गौः स्वयमेव, प्रस्नुते गौः स्वयमेव । सुस्नाव, सुस्नुवतुः, सुस्नुवुः । यङि सोस्नूयते । यङ्लुपि सोस्नोति, सोस्नवीति । सनि " ग्रहगुह०" ४।४।५९ इति नेट् , सुस्नूषति । उणादौ “स्नुपूर." (उ० ५४२) इति किति षे स्नुषा ।
'२६ टुक्षु २७ रु २८ कुंक शब्दे ' । क्षौति, क्षुतः, क्षुवन्ति, चुक्षाव, क्षविता, क्षवितुम् । यङि चोक्यते । यङ्लुपि चोक्षोति, चोक्षवीति । “य एच्चा०" ५।१।२८ इति ये शव्यम् । " उवर्णादावश्यके " ५।१।१९ इति ध्यणि क्षाव्यम् अवश्यम् । सनि “ ग्रहगुह० " ४।४।५९ इति नेट , चुर्षति । किति "उवर्णात" ४।४।५८ इति नेट् , क्षुत्वा, क्षुतम् , क्षुतः, क्षुतवान् । “युवर्ण०" ५।३।२८ इत्यलि क्षवः । विपूर्वात् “ शुश्नोः" ५।३७१ इति पनि विक्षावः । ट्रिवत्वादथुः क्षवथुः । “ऋत्संपदा०" ५।३।११४ इति क्विपि क्षुत् । उणादौ "स्थाक्षुतोरूच" ( उ० १८५) इति णे क्षणम्-अपराधः ॥
२७ रु' । रौति । " यतुरुस्तो." ४३।६४ इति ईति स्वीति; रुतः, रुवन्ति, रविता, रुराव । सनि “ग्रहगुह० " ४४५९ इति नेट् , रूरूपति । यङि रोरूयते । यङलुपि रोरवीति रोरोति । किति " उवर्णात्" ४।४।५८ इति नेट् , रुत्वा, रुतम् , रुतः, रुतवान् । “युवर्ण०" ५।३।२८ इत्यलि खः । अलपवादे “ रोरुपसर्गात् " ५।३।२२ इति पनि संरावः । “आङा रुप्लोः " ५।३।४९ इति वालि आरावः आस्वः । “चालशब्दार्था०" ५।२।४३ इत्यने रवणशीलो रवणः । “ क्वचित् " ५।१।१७१ इति डे मह्यां रौति मयूरः पृषोदरादित्वात् । उणादौ " तकश० " ( उ० १८७ ) इति अणे रवणः करमः । “शेर्वा" (उ० २३५ ) इति वा कित्यथे रुवथः शकुनिः, रवथः-आक्रन्दः । “स्वरेभ्य इ." ( उ० ६०६) रविः । “ रुपूम्यां कित् " ( उ० ८८८ ) इति से रुरुः मृगः । " विहायस०" (उ० ९७६) इत्यसि निपातनात् पुरु रौति पुरूरवा-राजा । रंडू रेषणे च [११५९९ ] रखते रोता ॥
१. वा घनि इति मु०॥