________________
२४ ] धातुपारायणे अदादयः (२)
१६९
" युदुद्रोः" ५।३।५९ इति संपूर्वाद् पनि संयावः गुड गोधूमः । उत्पूर्वात् "युपुद्रोघन" ५३।५४ उद्यावः । “सातिहेति" ५।३।९४ इति तो निपातनात् यूतिः सङ्घः, गोयूतिः । पृषोदरादित्वात् गव्यूतिः । क्त्वि “उवर्णात्" ४।४।५८ इति इडभावे युत्वा । उणादौ " घुयुहि० " ( उ० २४ ) इति के दीर्षे च यूका । “ पथयूथ०" ( उ० २३१) 'इति निपातनात् यूथः । “ युसुकु० " ( उ० २९७ ) इति पे ऊत्वे च यूपः । “योरूच्च वा" ( उ० ५४१ ) इति षे वृषः पेयविशेषः, वृषा छाया, योषा स्त्री । “युजलेराषः " ( उ० ५४५) यवाषो दुरालभा । " वहियुभ्यां वा" ( उ० ५७१ ) इति वा णित्यसे यावसं भक्तम् तृणं च; यवसं घासः अन्नं च । “युब लिभ्यामासः" (उ० ५७४) यवासो दुरालभा । “योः कित्” ( उ० ६५८) इत्यती युवतिः । " वीयुसुवह्य० " ( उ० ६७७ ) इति नौ योनिः । “ नीसा०" ( उ० ६८७) इति मौ योमिः शकुनिः । " लूपूयु०" ( उ० ९०१) इति कित्यनि युवा । 'अयुतसिद्धानाम् ' इत्यादि दर्शनादमिश्रणे युः, इत्यन्ये । युंग्श् बन्धने [ ८६] युनीते, युनाति, योता । युणि जुगुप्सायाम् [९।२३७] यावयते । अर्थविशेषे चुरादित्वात् जुगुप्साया अन्यत्र यौति । ___२३ णुक् स्तुतौ' । “ पाठे० " २।३।९७ इति णस्य नत्वे नौति, नुतः, नुवन्ति । णोपदेशत्वाद् “ अदुरुपसर्गा०" २३७७ इति णत्वे प्रणौति, परिणौति । " नुप्रच्छः " ३।३।५४ इत्यापूर्वादात्मनेपदे आनुते सृगालः । सनि “ग्रह गुह०" ४।४।५९ इति नेट् . नुनूषति । नुनाव, नविता, नवितुम् । “ उवर्णादा०" ५।१।१९ इति यापवादे घ्यणि नाव्यम् अवश्यम् । अचि नवः, प्रणवः । किति " उवर्णात् " ४।४।५८ इति नेट् , नुत्वा, नुतः, नुतवान् , नुतिः । " उक्षितक्ष्य० " ( उ० ९०० ) इति अनि नव पदार्थाः ॥
'२४ क्ष्णुक तेजने' । क्ष्णौति, क्ष्णुतः, क्ष्णुवन्ति । “समः क्ष्णोः" ३।३।२९ इत्यात्मनेपदे संक्ष्णुते शस्त्रम् । क्ष्णविता । यडि चोक्ष्णूयते, यङ्लुपि चोक्ष्णोति । सनि " ग्रहगुह० " ४।४।५९ इति नेटू , चुक्ष्णूषति ॥
१. इति थे इति प० प्रतौ ॥ २. एतस्या लोके जवासउ इति प्रसिद्धिः । (नि. शे. टी. २२२२८) ॥