________________
आचार्यश्रीहेमचन्द्रविरचिते [धा० ७
-
अन्यत्र " व्यअनान्तस्था०" ४१२७१ इति क्तस्य नत्वे श्राणा यवागूः । पाके घटादित्वाद् गौ ह्रस्वे श्रपयति । " श्रपेः प्रयोक्त्रेक्ये " ४।१।१०१ निपातनात् शृतं क्षीरं हविवों । पाकादन्यत्र हस्वाभावे श्रापयति ॥
'८ द्रांक कुत्सितगतौ' । कुत्सिता गतिः पलायनं स्वप्नश्च । द्राति । " नेमादा." २३७९ इति नेर्णत्वे प्रणिद्राति । अनुस्वारेच्चान्नेट , द्राता द्रातुम् । " व्यञ्जनान्तस्था०" ४।२।७१ इति क्तयोस्तस्य नत्वे विद्राणः, द्राणः, द्राणवान् । वृनि द्राणशीलो दाता । "शीश्रद्धा०" ५।२।३७ इति आलो निद्राणशीलो निद्रालुः । द्रायतेः एवाऽऽलु न तु द्रातेः इत्यन्ये । ३ स्वप्ने (१।३४ ) द्रायति ॥
'९ पांक रक्षणे' । पाति, पपौ। " ईयअने" ४।३।९७ इत्यत्र गास्थासहचरितस्य पिवतेग्रहणात् क्ये ईत्वाभावे पायते । णौ " पातेः" ४।२।१७ इति ले पालयति । अनुम्बारेवान्नेट , पाता, पातुम् । “ आतो डो." ५।१।७६ इति डे नृपः । “स्थापा० " ५।१।१४२ इति के अधिपः । शतरि नखादित्वाद् अदभावे नपात् । उणादौ " भीणशलि." ( उ० २१ ) इति के पाकः बालः । स्त्रियां "वयस्यनन्त्ये" २।४।२१ इति उथपवादे “ अजादेः" २।४।१६ इति आपि पाका । " भापा०" ( उ० २९६ ) इति पे पान्ति तस्मादात्मानम् इति पापम् , भीमादित्वादपादाने साधुः । त्रटि पात्रम् । “पातेर्वा " ( उ० ६५९) इति वा कित्यती पतिः, पातिः । “ पातेरिच" (उ० ८५८ ) इति तः, पिता । " खुरक्षुर०" ( उ० ३९६ ) 'इति निपातनाद् विप्रः । " मन् " ( उ० ९११) इति मनि पामा । मत्वर्थीये ने पामनः । “ पातेजस्थसौ " ( उ० ९७७ ) पाजो बलम् , पाथो जलम् । “ पातेथुम्सुः" ( उ० १००२) पुमान् । पां पाने [१२] पिबति । पैं' शोषणे [ ११४७ ] पायति ॥
'१० लांक आदाने' । लाति, ललौ । अनुस्वारेचान्नेद , लाता, लातुम् । " आतो डो." ५।१७६ इति डे बहुल: । णौ " लो लः" ४।२।१६ इति वा ले घृतं विलालयति, पक्षे " अतिरी०" ४।२।२१ इति पौ घृतं विलापयति । क्ते विलातः ॥
११ रोक दाने' । राति, रौ। अनुस्वारेच्चान्नेट् , राता, रातुम् । आदानेऽपीति कश्चित् , 'रातुं वारणमागतः' । उणादौ" भीणशलि." (उ० २१ ) इति
१. इति रे नि इति प० प्रतौ ॥