________________
७ ] धातुपारायणे अदादयः (२)
इति त्रे यात्रा । “ यापाभ्यां द्वे च" ( उ० ७१४ ) इति किदीः, ईः, ययीः रविः । “ हनिया०" (उ० ७३३ ) इति कित्यौ द्वित्वे च ययुः अश्वः । "पीमृगमित्रदेवकुमारलोकधर्म विश्वसुम्नाश्मावेभ्यो यः" ( उ० ७४१) इति कित्यौ पियुः उलूकः, मृगयुः, व्याधः इत्यादि । “ कृसिकम्य०" (उ० ७७३) इति तुनि यातुः राक्षसः । “ अर्तीरि०" (उ० ३३८ ) इति मे यामः । “मन्" ( उ० ९११) इति मनि यामा । बहुव्रीहौ सुयामा नाम कश्चित् ॥ ___ ५ वांक गतिगन्धनयोः' । वाति, ववौ । अनुस्वारेवान्नेट् , वाता, वातुम् । णी " वो विधूनने " ४।२।१९ इति जे पक्षण उपवाजयति । विधूननादन्यत्र " अतिरी०" ४।२।२१ इति पौ वापयति केशान् । “निर्वाणमवाते" ४।२।७९ इति निपातनात् क्तस्य नत्वे निर्वाणो भिक्षुः । वाते तु निर्वातो वातः, निर्वातं वातेन । " अवर्णादश्नो." २११११५ इति वान्तादेशे वाती वान्ती स्त्री कुले वा । उणादौ " कृवापाजि० " ( उ० १) इति उणि वायुः । “ दम्यमि०" ( उ० २००) इति ते वातः । “ अमेरि०" ( उ० ३३८) इति मे वामः । '" मन् " ( उ० ९११) इति मनि वामा । मत्वर्थीये ने वामनः ॥
__ '६ ष्णांक शौचे' । “पः सो० " २।३।९८ इति सत्वे स्नाति, सस्नौ । षोपदेशत्वात् “नाम्यन्तस्था० " २।३।१५ इति षत्वे सिष्णासति । अनुस्वारेत्त्वान्नेद स्नाता स्नातुम् । णौ “ज्वलवल०" ४।२।३२ इत्यनुपसर्गस्य वा हस्वे स्नपयति स्नापयति । सोपसर्गस्य तु स्वाभावे प्रस्नापयति । णके प्रस्नापकः । "कर्मजा तृचा च" ३३११८३ इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, राजस्नापकः । “निनद्याः०" २।३।२० इति पत्वे निष्णातः, निष्णः; नदीष्णातः, नदीष्णः । कौशलादन्यत्र पत्वाभावे नदीस्नः । स्थादित्वात्के प्रस्नाति तत्र इति प्रस्नः । एवं प्रतिस्न: । कुत्सादि कपि भीरुष्ठानादित्वात् पत्वे च प्रतिष्णिका । "प्रतेः स्नातस्य." २।३।३१ इति पत्वे प्रतिष्णात सूत्रम् । “स्नानस्य नाम्नि" २।३।२२ प्रतिष्णानं सूत्रम् । उणादौ " स्नामदि०" ( उ० ९०४) इति पनि स्नावा सिरा, नदी च । ज वेष्टने (११४९) स्नायति । " कुवापा०" (उ० १) इत्युणि स्नायुः ॥
'७ श्रांक पाके' । श्राति, पच्यते स्वयमेवेत्यर्थः । शौ । अनुस्वारेच्चान्नेट् , श्राता, श्रातुम् । "श्रः शतं हविः क्षीरे" ४३१११०० शृतं " हविः क्षीरं वा ।
१. सुस्नाश्मा' इति मु० ॥