________________
१६२
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १
" अदेरन्ध च वा" ( उ० ९६३) इत्यसि अन्धः कूरम् । पक्षे अदः असौ । अचा इति तु " अतेध च" ( उ० ९०९) इति क्वनिपि अततेः । 'अत्रुः इत्यपि “ जनिहनिशद्यतेस्त च" (उ० ८०९ ) इति रुप्रत्यये अर्तेः । क्षीरमित्यपि “घसिवशि०" ( उ० ४१९) इति किति इरे घसतेः ॥
अथाऽऽदन्ताश्चतुर्दशाऽनिटश्च ॥ '२ प्सांक्' । साति । “नेमादा०" २।३७९ इति नेणत्वे प्रणिप्साति । पप्सौ । अनुस्वारेवान्नेट् , साता, प्सातुम् । " य एचातः " ५।१।२८ इति ये प्सेयम् । " उपसर्गादातो०" ५।११५६ इति डे प्रप्सः । “ तन्व्यधी०" ५।११६४ इति णे प्सायः । उणादौ "श्वन्मातरिश्व " (उ० ९०२) इत्यनि निपातनात् विश्वप्सा अग्निः, कालश्च ॥
'३ भांक दीप्तौ' । भाति, बभौ । अनुस्वारेच्चान्नेट , भाता, भातम् । अनटि "न ख्यापूग०" २२३९० इति प्रतिषेधात् " स्वरात्" २।३८५ इति “पोर्वा" २।३।८८ इति च णत्वाभावे प्रभानम् , प्रभापना । शतरि ड्याम् “ अवर्णादश्नो." २।११११५ इति वा 'अन्त' इत्यादेशे भाती भान्ती स्त्री । क्त्यपवादे “ उपसर्गादातः " ५।३।११० इत्यङि प्रभा, विभा । “मृगयेच्छा." ५।३।१०१ इति निपातनादङि भा । भाः, मासौ इति तु भासेः विपि । उणादौ "दामाभ्यां नुः" ( उ० ७८६ ) भानु: । " भातेर्डवतुः" (उ० ८८६) भवान् । स्त्रियामुदित्वात् ङ्याम् भवती ॥
'४ यांक प्रापणे' । याति । " ने मादा०" २३७९ इति नेर्णत्वे प्रणियाति । ययौ । “ वा द्विषा०" ४।२।९१ इति शिदनो वा पुसि “इडेत्" ४।३।९४ इति आल्लुकि अयुः । पक्षे अयान् । “ यमिरमि०" ४।४।८६ इति इटि सेऽन्ते च अयासीत् , अयासिष्टाम् । “ अवर्णादश्नो." २।१।११५ इति वाऽन्तादेशे याती यान्ती स्त्री कुले वा । अनुस्वारेचात् नेटू , याता, यातुम् । “ यायावरः" ५।२।८२ इति निपातनाद् यङन्ताद् वरे यायायनशीलो यायावरः । “गत्यर्था० " ५।१।११ इति वा कर्तरि ते संयातः, उपयातः, क्यिातः । “अजातेः शीले" ५।१११५४ इति णिनि प्रयायी । गम्यादित्वात् वय॑ति साधुः । “णिन् चावश्यका०" ५४।३६ इति णिनि यायी । उणादौ " हुयामा०" ( उ० ४५१)
१. अधुः क्षुद्रजन्तुः [ उ. वि.] ॥