SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ९९८ ] धातुपारायणे भ्वादयः (१) १४९ वाह्यम् अन्यद् । ण्यन्तादचि वाहः, उदकस्य वाहः उदवाहः, अत्र "नाम्न्युत्तरपदस्य." ३।२।१०७ इति उदादेशः । “कूलादुद्रुजोद्वहः " ५।१११२२ इति खशि कूलमुद्वहः समुद्रः । गौ करणेऽनटि वाहनम् , प्रगतानि वाहनानि यस्य सःप्रवाहणः, अत्र " पूर्वपदस्थानान्यगः" २।३।६४ इति णत्वम् । अजा अस्मिन् उह्यन्ते इति व्यञ्जनाद् घनि "यापो बहुलं नाम्नि" २२४९९ इति इस्वे च अजवाहो नाम ग्रामः । "कर्जीव०" ५।४।६९ इति णमि पुरुषवाहं वहति । उणादौ "बन्धिवहि०" (उ० ४५९) इति इत्रे वहिनं वाहनं वहनं च । “वीयुसुवागिम्यो निः" (उ० ६७७ ) वह्निः । “ वहेर्ध च" ( उ० ८३२) इत्यूः वधूः ॥ अथ परस्मैपदिनः त्रयः ॥ . .९९७ ट्रोश्वि गतिवृद्धयोः' । श्वयति, श्वयिता । क्ये " यजादिवचे" ४।१७९ इति स्वृति शूयते । “ वा परोक्षा-ङि" ४।१।९० इति वा रवृति शुशाव, शिवाय । यङि शोशूयते, शेधीयते । यङ्लुपि शोशवी ति, शोशोति, शेश्वयीति, शेश्वेति । णौ उसन्परे " श्वे" ४।१८९ इति वा वृति अशशुवत् , अशिश्वयत् , शुशावयिषति, शिश्वाययिषति । “ऋदिच्छ्वि० " ३४६५ इति वाडि " श्वयत्यसूबच०" ४।३।१०३ इति श्वादेशे अश्वत् । “धेश्वेर्वा " ३४।५९ इति वा डे अशिश्वियत् , पक्षे सिचि “न विजागृ० " ४।३।४९ इति वृद्धः प्रतिषेधाद् गुणे अश्वयीत् । “य एच्चातः" ५।१।२८ इति ये श्वेयम् । ओदिचात् " सूयत्याद्यो०" ४।२।७० इति क्तयोस्तस्य नत्वे "डीयश्व्यः " ४४६१ इति इडभावे च शूनः, शूनवान् । विवादथुः, श्वययुः । स्त्रियां तो शूतिः । क्त्वि श्वयित्वा, "क्त्वा" ४।३।२९ इति कित्चामावादत्र गुणः । उणादौ "श्वन्मातरिश्वन्" ( उ० ९०२) इति अनि निपातनाव श्वा मातरिश्वा ॥ — ९९८ वद व्यक्तायां वाचि' । वदति । "दीप्तिज्ञान० " ३३१७८ इति आत्मनेपदे वदते विद्वान् स्याद्वादे, वदन् दीप्यते इत्यर्थः । " व्यक्तवाचां सहोतो" ३।३।७९ संप्रवदन्ते द्विजाः । “ विवादे वा” ३३८० विप्रवदन्ते, विप्रवदन्ति वा मौहर्तिकाः । “अनोः कर्मण्यसति" ३३८१ अनुवदते कठः कालापस्य । " वदोऽपात्" ३३९७ इति फलवकर्तरि अपवदते, अन्यत्र अपवदति । " यजादिवचे " ४।११७९ इति वृति क्ये उद्यते । " यजादिवश्०" ४।१।७२ इति पूर्वस्य वृति उाद । " स्क्रसृवृ०" ४।४।८१ इति इटि उवदिथ । “वदव्रज." ४।३।४८ इति वृद्धौ अवादीत् । गौ "ईगितः ॥ ३॥३९५ इति फलवत्कर्तरि
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy