________________
९९४ ] धातुपारायणे भ्वादयः (१)
सुवाः, क्विपि सूत् । क्ते “यजादि ० " ४|१|७९ इति वृति “दीर्घमवोन्त्यम्” ४।१।१०३ इत्यत्र वावर्जनात् दीर्घाभावे उतः, उतवान् । ऊयते इत्यत्र तु खूति “दीर्घश्व्वियडू ० " ४ | ३ | १०८ इति दीर्घः । क्तौ उतिः । ऊतिरिति तु कयै तन्तुसन्ताने [१८०० ] इत्यस्य क्तौ । उणादौ " वेगो डित् " ( उ० ६२८ ) इति इचौ वीचिः । “ सात्मन्नात्मन्० ” ( उ० ९१६ ) इति मनि निपातनाद् वेमा, वेम तन्तुवायोपकरणम् । विः इति तु वेतेः डौ [ " नीवीप्रहृभ्यो डित् " ( उ० ६१६ ) ॥
4
९९३ व्यंगू संवरणे '
66
संवरणम् आच्छादनम् । व्ययते, व्ययति ।
44
99
' व्यस्थवर्णवि " ४|२|३ इति आत्वाभावे
66
46
ऋषृ ०
]
44
ज्याव्ये० ४|१|७१ इति पूर्वस्य इत्वे संविव्याय | सृजिदृशि० ४४.७८ इति थवि विकल्पापवादे ४|४|८० इति इटि संविव्ययिथ, अत्र परोक्षाश्रयत्वेन " बहिरङ्गमित्वमन्तरडे दीर्घे असिद्धम् " [ तु० न्याय० २० इति " स्वादे० " २।१।६३ इति पूर्वस्य दीर्घाभावः । " यजादिवचे: ० " ४|११७९ इति वृति " योऽनेकस्वरस्य " २|१|५६ इति यत्वे च संविव्यतुः संविव्युः | यमिरमि० " ४/२/५५ इति इटि सेन्ते च अव्यासीत्, अव्यासिष्टाम् । यङि “ व्येस्यमो० " ४|१|८५ इति वृति संवेदीयते । यपि व्यः ४|१|७७ इति निषेधे उपव्याय । संपर्वा " ४|१|७८ संव्याय संवीय परिव्याय, परिवीय । क्ये वीयते । णौ “ ४।२।२० इति ये व्याययति । अनुस्वारेच्चान्नेट् संव्याता, संख्यातुम् । य एच्चातः ५११२८ इति ये व्येयम् । नीविः इति तु नयतेः औणादिके
""
66
44
"
,
व [ जन० (उ० ७०५ ) ] ॥
।
46
ܕܪ
"
44
99
१४७
पाशाछा ०
ܕܪ
4
46
44
66
४४१४७९
27
९९४ हूवेंगू स्पर्धाशब्दयोः । ह्वयते, ह्वयति । ह्वः स्पर्धे " ३|३|५६ इत्यात्मनेपदे मल्लो मल्लम् आह्वयते । ' संनिवे: " ३|३|५७ संवयते, निह्वयते, हू उपात् " ३ | ३|५८ उपह्वयते । क्ये " यजादिवचेः ० " इति वृति आहूयते । द्वित्वे हूवः ४ ११८७ इति वृति जुहाव, जुहुवतुः । थवि “ सृजिदृशि० " ४|४|७८ इति वा नेटि जुहोथ, जुहविथ । सनि जुहूपति जोहूयते । णौ इसनि " ४|१|८८ इति वृति अजूहवत् जुहावयिषति । अत्र णौ विषये वृद् इति पाशाछासा० ४।२।२० इति योऽन्तो न भवति । पाशा० ४।२।२० इति ये आह्वाययति । अनुस्वारेवान्नेट् आहूत्राता, आहूवातुम् | अद्यतन्यां वालिपू० ३२४६२ इत्यङि आहूत् । " वाऽऽत्मने " ३|४|६३ आहूवत आहूवास्त । “ उपसर्गादातो० " ५/१/५६ इति डे आहूवः |
44
46
66
"
१. सात्मना इति मु० !
"