________________
९९१ ] धातुपारायणे भ्वादयः (१) निसोढः, विसोढः । णौ डे पर्यसीपहत् , अत्र पूर्वस्य न पत्वम् , उत्तरस्य तु " नाम्यन्तस्था०" २।३।१५ इति स्यादेव । सनि षत्वापन्ने "णिस्तोरेवा." २॥३॥३७ इति नियमात् षत्वाभावे सिसहिषते । “णिस्तोरेवा० " २।३।३७ इत्यत्र ज्यन्तस्यापि सहेर्वर्जनाद् न षत्वम् , सिसाहयिषति । साक्षादादौ पाठात् षत्वाभावे अनटि गणनिपातनाद् एत्वे च विसहनेकृत्य । “दाश्वत्-साहत० " ४।१।१५ इति निपातनात् क्वसौ साह्वान् । “शकित कि०" ५।१।२९ इति ये सह्यम् । “वा ज्वला." ५।१।६२ इति णे साहः, अचि सहः । नन्द्याधने सहनः । विपि 'गतिकारकस्य." ३।२।८५ इति दीर्घ जलासट् । ग्रहादित्वाद् णिनि उत्साही । “साहिसाति." ५।११५९ इति शे साहयः । “सर्वात् सहश्च" ५।१११११ इति खे सर्वसहः । "भ्राज्यलंकग०" ५।२।२८ इति इष्णौ सहनशीलः सहिष्णुः । "लू-धू-सू०" ५।२।८७ इति इत्रे सहित्रम् । “ सहलुभे" ४।४।४६ इति तादौ अशिति वेटि सोढा, सहिता । वेटूत्वात् क्तयोर्नेट् , सोढः, सोढवान् । “ शकधृष." ५।४९० इति तुमि सहते भोक्तुम् । उणादौ “ ऋमि-रजि० " ( उ० २७९ ) इति असाने सहसानः दृढः । “ मस्यसि०" (उ० ६९९) इत्युरौ सहुरिः भूः । “सहेः षष् च" (उ० ९५१ ) इति विपि षट् । “अस् " ( उ० ९५२) इत्यसि सहः बलम् । पदण् मर्षणे [ ९।४१५ ], " युजादेर्नवा " ३।४।१८ इति वा णिचि साहयति । 'सहति कलभेभ्यः परिभवम् ' ॥
"वृत् ज्वलादिः" । ज्वलादयो वृत्ताः, समाप्ता इत्यर्थः ॥ ___ अथ यजादयो नव श्विवदवर्जा अनिटश्च वर्णक्रमेण दयन्ते, तत्रापि पूर्वाचार्यानुरोधेनादौ
९९१ यजी देवपूजासंगतिकरणदानेषु' । ईदिच्चाद् “ ईगितः" ३।३।९५ इति फलवकर्तर्यात्मनेपदम् । अन्यत्र “शेषात् परस्मै " ३।३.१०० इति परस्मैपदम् । यजते, यजति । " यजादिवश्” ४।११७२ इति पूर्वस्य स्वृति इयाज । " यजादि वचे." ४।१।७९ इति वृति इज्यते, ईजे, ईजुः । यङि यायज्यते । यङ्लुपि यायजीति, यायष्टि । अनुस्वारेचान्नेट् , यष्टा, यष्टुम् । “यजेर्यज्ञानें" ४।१।११४ इति गत्वप्रतिषेधाद् पनि प्रयाजः, अनुयाजः । यज्ञाङ्गादन्यत्र गत्वे यागः ।
१. निस्तो इति मु०॥