________________
९८८ ] धातुपारायणे भ्वादयः (१)
५।१।६२ इति णे क्रोशः । बाहुलकात् सोपसर्गादपि णे उत्क्रोशः कुरः; पक्षे " नाम्युपान्त्य०" ५।११५४ इति के क्रुशः । “ उपसर्गाद् देव." ५।२।६९ इति णके आक्रोशनशील:- आक्रोशकः । पनि आक्रोशः । क्रुश्यते उच्यते अध्वपरिमाणं यस्मात् क्रोशः । णके उत्क्रोशकः । उणादौ " कृ-सि-कम्य०" (उ० ७७३) इति तुनि क्रोष्टुना । "ऋ-शी-शि०" ( उ० ९०६) इति क्वनिपि क्रुश्वा शिवा ॥
अथ सान्तः ॥ ९८७ कस गतौ' । कसति, उत्कसति, विकसति, चकास, कसिता । " वा ज्वला० " ५।१।६२ इति णे कासः । अचि कसः । यङि “वञ्चलंस." ४।१:५० इति पूर्वस्यान्तो नी चनीकस्यते । यङ्लुपि चनीकसीति । "स्थेशभास." ५।२।८१ इति वरे विकसनशीलो विकस्वरः । उणादौ "संविभ्याम०" (उ० ५२) इत्युके संकसत्यस्मात् संकसुक: अस्थिरः, भीमादित्वादपादाने साधुः । विकसुकः गुणवादी । “ कसिपद्य० " ( उ० ८३५ ) इति णिदूर, कासः शक्त्यायुधम् ॥
अथ हान्तः ॥ १९८८ रुहं जन्मनि' । बीजजन्मनि इत्यन्ये । वीजजन्माऽङ्कुरोत्पत्तिः । रोहति, रुरोह । अनुस्वारेचानेट , शेढा । " हशिटो." ३।४।५५ इति सकि अरुक्षत् । णौ "रुहः पः" ४।२।१४ इति वा पादेशे रोपयति, रोहयति । " वा ज्वला" ५।११६२ इति णे रोहः । बाहुलकात् सोपसर्गादपि णे प्ररोहः, आरोहः । " नाग्युपान्त्य०" ५।१५४ इति के रुहो मृगः । छिन्नरुहः, प्ररुहः । स्थादित्वाद् भावाकोंः मूलविभुजादित्वाद् वा कर्तरि के बीजरुहा । अस्य " साक्षादादिश्व्य र्थे " ३३१११४ इति कृगा योगे वा गतित्वे बीजरुहाकृत्य बीजरुहा कृत्वा गतः । " श्लिषशी" ५।१।९ इति वा कर्तरि ते खट्वाम्
आरूढः । क्तौ रूढिः । उणादौ " दृश्या०" ( उ० २१०) इति इते रोहितो । वर्णः, लत्वे लोहितः । "श्येते." २४१३६ इति ड्याम् रोहिणी । “रुहिनन्दि०"
(उ० २२० ) इति टित्यन्ते गेहन्तो द्रुमः, रोहन्ती ओषधिः । “विपिना." (उ० २८४ ) इति निपातनाद् इने रोहिणः । स्त्रियां " रेवत०" २।४।२६ इति
१. उत्क्रोशी मत्स्यनाशनः कुरर. (अ. चि. ४।४०१) । २. क्रोष्टा शृगालः, तस्य तृतीयैकवचनम् ॥