________________
१३४
आचार्यश्री हेमचन्द्रविरचिते
धा० ९५५
46
वृन्ताकम् । वृतेस्तिक: " ( उ० ७५ ) वर्त्तिका चित्रकरोपकरणम् । " ऋज्य जि० "
૧
( उ० ३८८ ) इति किति रे वृत्रः ।
२
11
>
'विदिवृतेर्वा ( उ० ६१० ) इति बा किदिः, वृतिः कष्टकावरणम् निर्वृतिः सुखम् वर्तिः दीपदशा । “सदिवृत्य ० " ( उ० ६८० ) इत्यनौ वर्तनिः पन्थाः । मन् ( उ० ९११ ) इति मनि वर्त्म । वृतूचि वरणे [ ३।११३ ] वृत्यते । घृतणू भासार्थः [ ९।२१७ ] वर्तयति ॥
46
46
अथ दान्तः ॥
4
"
46
64
1
46
क्त्वीडभावे “ स्कन्द - स्यन्दः”
९५६ स्यन्दौत्रणे । स्यन्दते, सस्यन्दे । द्युताद्यङि अस्यदत्, अस्यन्दिष्ट । “ निरभ्यनोश्च ० " २|३|५० इति वा पत्वे निःष्यदन्ते, निःस्यन्दते, अभिष्यन्दते, अभिस्यन्दते । " वृद्भ्यः० 99 ३।३।४५ इति स्यनोर्वात्मनेपदम् तदभावे च " न वृद्भ्यः ४/४/५५ इति नेटू, स्यन्त्स्यति | आत्मनेपदे तु औदित्वाद्येद्, स्यन्दिस्यते, स्यन्त्स्यते, सिस्यन्त्सते, सिस्यन्दिषते, सिस्यन्त्स्यते डि सास्यद्यते । यङ्लुपि सास्यन्दीति, सास्यन्ति । ४ | ३ | ३० इति कित्त्वाभावे स्यन्वा । इटि तु 46 क्त्वा ४ | ३ |२९ इति विभावे स्यन्दित्वा । यपि प्रस्यन्द्य । तादेरेव क्त्वः किच्चाभाव इत्येके, तन्मते किच्चे नलुकि प्रस्यद्य । वेत्वात् क्तयोनेंद्र, स्यन्नः स्यन्नवान् । स्यदो जवे " ४/२/५३ इति aft निपातनाद् गोस्यदः, अश्वस्यदः । जवादन्यत्र तैलस्यन्दः, घृतस्यन्दः । उणादौ खसिरसि ० " ( 3० २६९) इत्यने स्यन्दनः । “स्यन्दि-सृजिभ्यां सिन्धरजौ च " ( उ० ७१७ ) इत्युः, सिन्धुः ॥
64
46
46
४/४/५५ इति
ܕܕ
अथ धान्तौ
"
९५७ वृधु वृद्भ्यः स्यसनोः "
, .6
"
वृद्धौ ' । वर्धते ववृधे । द्युताद्यङि अवृधत् अवर्धिष्ट । ३ | ३ | ४५ इति वात्मनेपदम्, तदभावे न वृद्भ्यः " वर्त्स्यति, वर्धिष्यते, विवृत्सति, विवर्धिषते । ऊदित्वात् क्वि वेटू, वृद्ध्वा वर्धित्वा, वेटूच्वात् क्तयोर्ने, वृद्धः, वृद्धवान् । क्तौ तिकि वा वृद्धिः । णौ नन्द्याद्यने वर्धनः, सुखवर्धनः । भ्राज्यलंकुगू० " इष्णौ वर्धिष्णुः । उणादौ " भीवृधि० " ( उ० ३८७ ) इति रे मासार्थः [ ९।२२० ] वर्धयति ॥
44
५।२।२८ इति वर्धः । वृधण्
१. वृत्रः - दानवः बलवान् रिपुश्च (उ. वि. ) ॥
२. कण्टकशाखावरणम् ( उ. वि.) ॥
ܕܕ