________________
९५५ ] धातुपारायणे भ्वादयः .
१३३ ऊदित्वात् क्त्वि वेट , स्रस्त्वा, सित्वा वेट्त्वात् क्तयोर्नेट्, स्रस्तः, सस्तवान् । क्विपि उखेन उखया वा संसते उखासत् , अत्र “ संसध्वंस्०" २१११६८ इति पदान्ते सस्य दः, “घञ्युपसर्ग०" ३।२।८६ इति बाहुलकाद् दीघः । स्त्रियां तो सस्तिः । संसूङ् प्रमादे [११८४४] " वञ्चत्रंस०" ४।१।५० इति अत्र ध्वंसिसहचरितस्य स्रसेग्रहणात् न्यभावे यडि सास्रस्यते । अङभावे असंसिष्ट । “ संस्ध्वंस." २।१।६८ इत्यत्र तु उभयोग्रहणात् क्विपि दत्वे उखात्रत् ॥
• ९५४ ध्वंसूङ गतौ च । चकारादवटेंसने । बंसते, दध्वंसे । द्युताद्यङि अध्वसत् , अध्वंसिष्ट । यङि " वञ्चसंस०" ४१५० इति पूर्वस्य नी, दनीध्वस्यते । ऊदित्वात् क्त्वि वेट, ध्वस्त्वा, चंसित्वा । वेदत्वात् क्तयोर्नेट, ध्वस्तः, ध्वस्तवान् । स्त्रियां क्तौ ध्वस्तिः । घनि ध्वंसः । विपि पर्णध्वत् ॥
अथ धुताद्यन्तर्गणो वृतादिः पञ्चकः ॥ .. '९५५ वृतूक वर्तने ' । वर्तनं स्थितिः । वर्तते, ववृते । द्युताद्यङि अवृतत् , अवतिष्ट । " वृद्भ्यः " ३।३।४५ इति स्यसनोविषये वाऽऽत्मनेपदम् , आत्मनेपदाभावे च " न वृद्भ्यः " ४।४।५५ इति नेट, वय॑ति, वर्तिष्यते; अवय॑त् , अवतिष्यत । सनि विवृत्सति, विवर्तिषते । यडि "ऋमताम्" ४।१।५५ इति पूर्वस्य री, वरीवृत्यते । णौ डे " ऋवर्णस्य " ४।२।३७ इति गुणापवादे ऋतो वा ऋत्वे अवीवृतत् अववर्तत् । “ वर्तवृत्तं" ४४६५ इति निपातनात् क्ते वृत्तस्तर्कः, ग्रन्थादन्यत्र वर्तितं कुङ्कुमम् । ऊदित्वात् क्त्वि वेट्, वृत्त्वा, वर्तित्वा । वेट्त्वात् क्तयोर्नेट , वृत्तः, वृत्तवान् । णके वर्तकः । स्त्रियां "वौ वर्तिका" २।४।११० इति वा इत्वे वर्तिका वर्तका वा शकुनिः । विपि “गतिकारकस्य." ३।२८५ इति दीर्घ नीवृत् , उपावृत् । स्त्रियां तो वृत्तिः । वृत्तिरस्त्यस्या वार्ता । "व्यञ्जनाद्" ५।३।१३२ घभि स्था अस्मिन् वर्तन्ते स्थावर्ती ग्रामो गिरिश्च । "घन्युपसर्गस्य ० " ३३२६८६ इति बाहुलकाद् दीर्घः । " हस्तार्थाद्" ५।४।६६ इति णमि हस्तवतं वर्तते । णौ हस्तवर्त वर्तयति । उणादौ " दकन" (उ० २७) इत्यके वर्तकः, वर्तिका, वर्तका वा शकुनिः । “मवाक-श्यामाक०" (उ० ३७) इत्याके निपातनात् वार्ताकी शाकविशेषः, तत्फलंम् वार्ताकम् । वृन्ताकी उच्चबृहती, तत्फलं
१. अधन सने एव इति क्षीरस्वामी (क्षी. त. पृ. १०२ ) ॥ २. वार्ताकी-एतस्या: लोके वृद्धरींगणी 'डोल्हरी' इति प्रसिद्धिः
(नि. शे. टी. पृ० १९५) ॥