________________
१२२
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८९९इति वरटि चत्वरम् । “वाश्यसि० " ( उ० ४२३ ) इत्युरे चतुरः । " चतेरुर " (उ० ९४८) चत्वारः ॥
अथ थान्तास्त्रयः सेटश्च ॥ ९०० प्रोग् पर्याप्तौ' । पर्याप्तिः पूर्णता । प्रोथते, प्रोथति, पुप्रोथे, पुप्रोथ, प्रोथिता, प्रोथितुम् । ऋदित्वाद् डे अपुप्रोथत् । अचि प्रोथः अश्वघोणाधः प्रियश्च युवा । 'प्रियं प्रोथमनुव्रजेत् ॥
९०१ मिथग मेधासियोः' । मेथते, मेथति, मिमिथे, मिमेथ, मेथिता, मेथितुम् । क्ते मिथितम् । ऋदित्वाद् डे न ह्रस्वः, अमिमेथत् । क्ये मिथ्यते । लिहायचि मेथः । गौरादित्वाद् उथाम् मेथी ।
'मेथीबद्धोऽपि हि भ्राम्यन् घासग्रासं करोति गौः' [ सुभाषितावली, २९५८ ] उणादौ " किलिपिलि० " (उ० ६०८ ) इति इः, मेथिः खलमध्यस्थूणा ।।
९०२ मेथूग् संगमे च ' । चकारान्मेधासियोः । मेथते, मेथति, मिमेथे, मिमेथ, मेथिता, मेथितुम् । क्ते मेथितम् । ऋदित्वाद् डे न इस्वः, अमिमेथत् । क्ये मेथ्यते । अचि मेथः । गौरादित्वाद् ङ्याम् मेथी ॥
अथ दान्ताः षट् सेटश्च ॥ ___ '९०३ चदेग् याचने' । चदते, चदति, चेदे, चचाद, चदिता, चदितुम् । क्ते चदितम् । एदियाद् " व्यअनादे०" ४३४७ इति वा वृद्धेः "न विजागृ०" ४।३।४९ इति प्रतिषेधे अचदीत् ॥
९०४ उबुन्दग निशामने ' । निशामनमालोचनम् । बुन्दते, बुन्दति, क्ये बुद्यते, बुबुन्दे, बुबुन्द, बुन्दिता, बुन्दितुम् । ऋदिचाद् वाऽङि अबुदत् , अबुन्दीत् । ऊदिचात् क्त्वि वेट , बुच्चा, बुन्दित्वा । वेट्त्वात् क्तयोनेंट, बुन्नः, बुन्नवान् । धान्तोऽयमिति नन्दी, बुन्धते, बुन्धति, बुध्यते, अबुधत् , अबुन्धीत् , बुबुन्धे, बुबुन्ध, बुन्धिता, बुन्धितुम् , बुद्धवा, बुन्धित्वा, बुद्धः, बुद्धवान् । अयम् ऊचेग इत्येके ॥
'९०५ णिग ९०६ णेग कुत्सासनिकर्षयोः' । “पाठे०" ०३।९७ इति नत्वे नेदते, नेदति । णोपदेशत्वाद् “ अदुरुपसर्गा० " २३७७ इति णत्वे
१. " पृथ, पृथ, पृतृ व्याप्तौ ” इति काशकृत्स्नः (का० धा० पृ० १११ ) ॥ २. घोणा अश्वनासिका ॥