________________
८९२ ] धातुपारायणे भ्वादयः (१)
११९ अथ चान्तास्त्रयः तत्र आद्यौ सेटौ अन्त्यः अनिट् ॥
'८९० अञ्चूग् गतौ च' । चकारादव्यक्ते शब्दे । गतिपूजयोस्यं परस्मैपदिषु पठितः स चास्य पाठो गतौ फलवत्कर्तर्यपि परस्मैपदार्थः, अश्चते, अञ्चति । " अञ्चोनर्चायाम् " ४।२।४६ इति नस्य लुकि अच्यते । “अनातो." ४।१।६९ इति पूर्वस्यात्वे ने च आनञ्चे, आनश्च, अञ्चिता, अञ्चितुम् । ऊदित्वात् क्त्वि वेट् , अक्त्या, अश्चित्वा । अत्र " क्त्वा" ४।३।२९ इति किवाभावान्नस्य लुग नास्ति । वेटत्वात् क्तयो नेट् , अक्तः, अक्तवान् । अयमचूग् गतावित्येक; तन्मते अचते, अचति, आचे, आच, अचिता, अचितुम् । अदित्वात् क्त्वि वेट् , अक्त्वा, अचित्वा । अचुग गतावित्यन्ये, उदित्वान्ने अञ्चते, अश्चति, क्ये अञ्च्यते, क्ते अश्चितः । अञ्चू गतौ च [१११०५ ] अश्चति । अनर्चायां नस्य लुकि अच्यते । अर्चायां नलोपाभावे अञ्च्यते ॥
८९१ डुयाग याञ्चायाम् ' । याचते, याचति, ययाचे, ययाच । क्ते याचितः । ऋिदत्वाद् डे न ह्रस्वः, अययाचत् । वित्वात् त्रिम याचित्रिमम् । विदयमित्येके, तन्मतेऽथौ याचथुः । क्ते सेट्त्वात् ध्यणि कत्वाभावे याच्यम् । “ मृगयेच्छा०" ५।३।१०१ इति निपातनान्ने याचा ॥ ___८९२ डुपची पाके' । पचते, पचति, पेचे, पपाच, यङि पापच्यते । यङ्लुपि पापचीति, पापक्ति । अनुस्वारेवान्नेट , पक्ता, पक्तुम् । “वैशुषि०" ४।२।७८ इति क्तयोस्तस्य वत्वे पक्वः, पक्ववान् । “क्तेनिट." ४१११११ इति चस्य कत्वे ध्यणि पाक्यः । " व्याप्ये घुरकेलिमकृष्टपच्यम् " ५।१।४ कृष्टे स्वयमेव पच्यन्ते कृष्टपच्या ब्रीहयः । उणादौ " विहाविशा०" ( उ० ३५४) इति केलिमे पचेलिमा माषाः । लिहादित्वादणोपवादे अचि श्वपचः । न्यङ्वादिनिपातनादणि कत्वे च श्वपाकः, मांसपाकः । न्ययादित्वादेव कर्मकर्तर्यचि वृद्धावुदन्तत्वे च दूरेपाकुः, फलेपाकुः । “ मांसस्यानड्० " ३।२।१४१ इत्यल्लुकि मांस्पचनम् , मांसपचनम् , मांस्पाका, मांसपाकः । “परिमाणार्थ." ५।१।१०९ इति खे प्रस्थंपचः, मितंपचः, नखंपचा यवागूः । “ उदः पचि० " ५।२।२९ इतीष्णो उत्पचनशीलः उत्पचिष्णुः । विचात् त्रिमकि पाकेन निवृत्तं पत्रिमम् । “षितो" ५।३।१०७ पच्यतेऽसाविति पचा । स्त्रियां भावे तु "गापा." ५।३९५ इति क्तिरेव, पक्तिः । उणादौ " स्थविर० " ( उ० ४१७) इति निपातनात् कितीरे पिठिरम् ।।
१ तन्मते मु० नास्ति ॥